पृष्ठम्:हस्त्यायुर्वेदः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः] इस्पायुर्वेदः । चतुर्वेिषाणांश्च गजान्द्विविषाणांस्तथैव च । हस्तिनीनां प्रभावेण जायन्ते ते दिशां गजैः ॥ २१ ॥ प्रदक्षिणाश्च जायन्ते वारणाः पृथिवीपते ।। द्विविषाणास्तु ये तत्र ग्रहणं यान्ति ते नृप ॥ २२ ॥ ते भवन्त्र्युत्तमा नागाः पूजिताः पृथिवीपते ।। योगाहस्ते महाराज च्छत्राहचैव वारणाः ॥ २३ ॥ ईदृशा पैस्य मातङ्गाः सेवन्ते विषयानृप ॥ २४ ॥ पूजिता लक्षणैरेभिः स राजा त्वभिनन्दति ।। ४२५ ॥ समुद्रवसनां कृत्स्रां सशैलवनकाननाम् ॥ चिरं च वसुधां या(पा)ति शत्रंश्चाप्यधिगच्छति ॥ २६ ॥ बीजान्युप्तानि रोहन्ति सुभिक्षं चैव जायते । अनावृष्टिर्न भवति मनोहानिर्न चैव हि ॥ २७ ॥ नोपद्रवाः प्रधावन्ति ठयाधयश्च महीयते ।। यस्य राज्ञः पुरे देशे वाहनेष्वात्मजेषु च ॥ २८ ॥ आपुयाद्विपुलां लक्ष्मीं स राजा यत्र वारणः ॥ सर्वकामसमृद्धिश्च जायते नात्र संशयः ॥ ४२९ ।। इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने गर्भावक्रान्तिर्नामाष्टमोऽध्यायः ।। ८ ।। अथ नवमोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । गर्भः कथं संभवति संभूतः केन जीवति ॥ १ ॥ किं च प्रथमतस्त्वङ्गं गर्भस्थस्योपजायते ॥ किं मौतृजं शरीरे च पितृजं वारणस्य किम् ॥ २ ॥ कति दन्ताः कति नस्वाः कति मर्माणि हस्तिनाम् । कियन्मात्रं च रुधिरं पित्तं श्लेष्मा च मारुतः ॥ ३ ॥ वायुः कस्मिन्स्थितो देशे कस्मिन्पेशी च तिष्ठति । क स्थितं रुधिरं चास्य पित्तं श्लेष्मा च दन्तिनः ॥ ४ ॥ १ क. "न्युपमा । २ क. ये च । ३ क.गर्भविक्रा° । ४ क. मातृकं ।