पृष्ठम्:हस्त्यायुर्वेदः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यंमुंनिविरचितो- [१शस्यस्थामे अन्तरिक्षात्मकानि स्युर्गर्भस्येह महीपते ॥ स्पर्श ज्ञानं तथा हर्षे रौक्ष्यं चेष्टा च लाघवम् ॥ ७ ॥ प्राणापानौ समानश्च व्यानोदामौ च वायवः ॥ रूपं दृष्टिः पिपासा च पित्तमूष्मा च केवलम् ॥ ८ ॥ रांगः पक्तिः प्रकाशश्च तैजसानीति निश्चयः ॥ रसज्ञानं रसाथैव स्नेहः छेदः कफस्तथा ॥ ९ ॥ ओळजान्येतानि गर्भस्य वेदितव्यानि तत्त्वतः । (#घ्राणो गन्धश्च मूर्तिश्च स्थैर्य गौरवमेव च ॥ ४१० ।। पार्थिवानाह गर्भस्य वदन्ति नयकोविदाः ॥ तस्माद्भर्भस्तु पितृजो मातृजस्तत्स्वभावतः ) ॥ ११ ॥ रसात्म्यात्मैकश्चैव पञ्चभूतात्मकस्तथा । जिह्वा नासाऽक्षिणी कर्णौ शिरोऽथ हृदयं गलः ॥ १२ ॥ नाभिर्बस्तिर्गुदचैव जीवस्याऽऽपतनानि वै ॥ परोक्षत्वादनिष्टं हि मन्यन्ते भूतसंभवम् ॥ १३ ।। विचिन्त्य बहुशो बुद्धया विप्रो गौतमवाङ्कली । कुमुदस्य समुत्पन्ना वामनस्याञ्जनस्य च ॥ १४ ॥ पुण्डरीकस्य च कुले सर्वव्यञ्जनपूजिताः ॥ ते(ये)षां मुक्ता विषाणेषु पुरीषेषु च रोचना ॥ ४१५ ॥ पस्य स्युस्ते च नृपतेः स राजा स्यादनिर्जितः ।। वायुर्गर्भ शयानस्य यस्य सक्थि निषेवते ॥ १६ ॥ स नीचजघनः स्यात्तु पुरस्ताच समुच्छूितः ॥ वायुर्भ शयानस्य मन्यासंधिषु कुप्यति ॥ १७ ॥ सोऽस्य नामयति ग्रीवां तेन माप्तविदुर्गजः ॥ शरत्काले तु संमाझे मभूतयवसोदके ।॥ १८ ॥ निर्दशमशकेऽरण्ये मृगनेत्रासु रात्रिषु ॥ दिशो गजाश्च यूथानि समेवेक्षन्ति पार्थिव ॥ १९ ॥ लीलया क्रीडमाना वै वनेष्पवनेषु च । जनयन्ति च ते तत्र त्रिविषाणाननेकपान् ॥ ४२० ॥

  1. धनुश्चिद्दद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।

१ क. रागपक्तिप्रकाशाश्च । २ क. अत्यन्येतानि । ३ क. "त्मकाश्चै* । ४ क, “त्मकास्त । ५ क. लोचना । ६ क. "मयेत्सति पा” । )