पृष्ठम्:हस्त्यायुर्वेदः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३५६ सत्त्ववायुबलोद्रेकाद्रवेयुर्जवसंपदः । मनसस्तदुणानां च पित्तप्रकृतिसस्वयोः ॥ ९३ ॥ समुद्रेकाद्भवेन्मेधा त्वष्टाङ्गा बुद्धिरेव च ॥ अन्वर्थोत्तानगम्भीरमत्पर्थात्यर्थवेदिता । ९४ ॥ भद्रमन्दमृगत्वं च तथा च प्रकृतित्रयम् ॥ सर्व जातिविभागेन प्रकृतौ च प्रवक्ष्यते ॥ ३९५ ॥ भक्ष्यं भोज्यं च पेपं च तथा लेखं च हस्तिनी । अभीक्ष्णं यत्समादत्ते सेवते चापि गर्भिणी ॥ ९६ ॥ दौहृदं तं विजानीयात्तचैवास्यै प्रदापयेत् । अनुकूले भवेद्भर्भ मातुस्तत्रोदरे रसान् ॥ ९७ ॥ एवमेके ध्यवस्यन्ति मुनयो गर्भसंभवम् ।। इति गर्भसमुत्पत्तिर्बुद्धिभेदः प्रवक्ष्यते ॥ ९८ ॥ क्रुद्धो भीतः प्रहृष्टो वा दुर्बलो बलवानपि ।। शब्दैश्च जलदादीनां वने वित्रासितो भृशम् ॥ ९९ ॥ यादृशं भावमाश्रित्य गजो गर्भ निषिञ्चति ।। पादृशो धेनुकां याति जनयेत्तादृशं मुतम् ॥ ४० ॥ प्रकृतिः प्रकृतिज्ञाने र्वेक्ष्यते ते त्रिाधत्मिका ।। तमःसत्त्वरजोयुक्ता या च दोषसमाश्रया ॥ १ ॥ शुक्रशोणितयोर्गर्भ गर्भनाशविचेष्टितम् ।। दन्तिनां मानुषेस्तुल्यो दोषो दूष्येन्द्रियाणि च ॥ २ ॥ व्याधयश्च भवन्त्येषां मायशस्तुल्यलक्षणाः ।। मातुर्या सात्म्यतथैव विशेषः भकृतेस्तथा ॥ ३ ॥ चेतना च मनो बुद्धिराकृतिश्च स्वभावतः ॥ आरोग्यं दौहृदं चापि साम्यजान्यायुरेव च ॥ ४ ॥ विज्ञानमिन्द्रियस्थानं सुखदुःखे प्रियाप्रिये ।। समो रजश् सत्वं च गर्भस्याऽऽत्मजभिण्यते ॥ ४०५ ॥ क्षुत्पिपासासहिष्णुत्वं तृप्तिचैव तु संत्त्वजाः ।। श्रोत्रं शब्दाश्च मूर्तिश्च विवेकचैव स्वानि च ॥ ६ ॥ १ क, ०गे च प्र० । २ क. ०माधत्ते । ३ क. *त्पत्तिबुद्धि । ४ क. वक्ष्येते ते त्रिधात्मिके ॥ त° । १ क. *योर्जन्म ग० । १ क. °स्तुल्या दोषा दू० । ७ क. विशेषाः । ८ क. सप्तजाः ।