पृष्ठम्:हस्त्यायुर्वेदः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुििवरचिती निबंदी मातृका पस्माद्धस्ते चैव मुखे तथा ॥ तस्मान्मुखाव हस्ताव स्वेदो गच्छति दन्तिनाम् ।। ५४ ॥ इमे महान्तो बलिनो जातकामा मनस्विनः । वौहनं तु भविष्यन्ति मनुष्याणामनेकपाः । तस्मात्करीषप्रस्तावे वृषणौ संप्रवेष्टिौ ॥ ५६ ।। -- : <>:- लानशिरा म्लानमुखो विषमो बधिरश्च पः ॥ पुटकणे वक्रवालः पंक्षहीनस्तथैव च ॥ ५७ ॥ कृष्टी किलासी विनतः कोणः षण्ढोऽथ वामनः । कुरुजः किलासिमेण्डूश्च हीनाङ्गो यश्च वारणः ॥ ५८ ॥ पश्चाडैर्विषमैर्नागो दृश्यते मनुजाधिप ।। ज्ञातपित्तोपघातेन जायते नात्र संशयः ॥ ५९ ॥ ज्ञाङ्गान्तेरविषाणाभ्यामन्तरे दन्तवेष्टयोः । वायुः कुप्यति नागस्य विशालस्तेन जापते ।। ३६० ॥ हुन्तयोरुपरिष्टाछेद्धस्तादपि वेष्टयोः ।। वायुः कुप्यति नागस्य तदा वा कालसंभवः ॥ ३६१ ॥ इन्तवेष्टान्तयोश्चैव दन्ताभ्यां वाचतस्तथा । हायुः कुप्यति नागस्य सवन्तस्तेन जायते ॥ ६२ ॥ वेषाणादन्तरे यश्च अन्सरे दन्वेष्टयोः ।। कश्च वायुश्चरति साधुस्तेनोपजायते ॥ ६३ ॥ अन्तरे च विषाणस्य दन्तवेष्टस्य वान्तरे ॥ वायुः कुप्यति नागस्य जायतेऽतस्त्वपाइलः ॥ ६४ ॥ क्षेष्मा मारुतसंश्लिष्टो दन्तवेष्टौ निषेवते । विषाणे न जायेते अस्थिश्वेते तु दन्तिनाम् ॥ ३६५ ॥

  • विकटो' इति प्राक्प्रभोद्देशे । । ‘हस्ववालः’ इति प्राक् । ॐ ‘अतिवेता'

इति प्रश्श्रोदेशे । | २ क. वाहनत्वं । ३ ख. वक्त्रवा० । ४ क. परिक्षी णस्त” । ९ क. काण'//ऽथ । ६ क. “न्तेर वि० । ७ क. एकस्य ।