पृष्ठम्:हस्त्यायुर्वेदः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृगः शुद्धोऽथ मन्दश्च मृगमब्दस्तथाऽपरा ॥ भद्रभवे भृगस्येह तन्मयत्वं कथं भवेत् ॥ ३० ॥ अधिकत्वेऽपि तस्यैवैमरिमेदिर्न मृष्यते ॥ एवं च ध्रुवतस्तस्य चतस्रो जातयो मताः ॥ १ ॥ मृगो भद्रश्च मन्दश्च संकीर्णश्चेति तन्मनाः ।। एवं विप्रतिपन्नेषु पूौचार्येषु बुद्धिमान् ॥ २ ॥ हस्तिचारी तु भगवाञ्जावीः षोडश मन्यते ॥ सर्वव्पक्षनपूर्णास्तु शृद्धा भद्राद्यंछपः ॥ ३ ॥ भद्रो मन्दमनाश्चन्यो भद्रो मृगमनास्तथा ॥ संकीर्णो मनसा भद्र इत्पेताः सप्त जातयः ॥ ४ ॥ मन्दो भद्रमना ज्ञेयो भन्दी मृगमनाः पुनः ॥ मन्दः संकीर्णवेताश्च देश संख्याः समर्थिताः ॥३०५ ॥ मृगो भद्रमना दृष्टी मन्दश्च मनसा मृगः ॥ मृगः संकीर्णवेताश्च संख्या एतात्रयोदश ॥ ६ ॥ भद्रमन्दशारीरेण मृगस्य मनसा युतः । तथा भद्रमृगश्चापि मन्दचेता मतङ्गजः ॥ ७ ॥ यश्च मन्दमृगैो पोन्या दृष्टो भद्रमतिर्गजः ॥ तेन साथैमिमास्तस्य जाताः षोडश जातयः ॥ ८ ॥ संकीर्णाः सुलभाः शृद्धा दुर्लभास्तु मृगादयः । हेतुभिर्बधिष्ठानैयैरेता गजजातयः ॥ ९ ॥ प्राप्नुवन्ति बहून्दोषान्वक्ष्यन्ते ते मयाऽधुना । प्रकृत्या हीपते कचित्कश्चिद्वा विनपाङ्गजः ॥ ३१०॥- अप्रभावात्तथाऽन्यश्च मिथ्याविनयतोऽपरः ॥ अनानुपूष्य संतापात्तीक्ष्णदपदैश्च घातनात् ॥ ११ ॥ स मिथ्याविनयाद्धोरौदृच्छेदात्रे व्यथान्तरः ॥ एवं विवर्णो विमनाः कृशः पर्यश्रुलोचनः ॥ १२ ॥ मोहाद्दण्डविचारेण मूढो भवति वारणः । गुरुणाऽतिप्रवृद्धेन बन्धेनात्यायतेन वा ॥ १३ ॥ १ क. गजस्येह । २ क. १व परिमर्दिनमृ* । ३ क. "यश्च ये ॥ भ” । क. ५धान्ये भ” । ६ क. देशसंख्या । ६ क. ०गोऽन्यो यो दृ"। ७ क, "रान्मृ छोभाद्विद्यतां गतः ॥ ए ।