पृष्ठम्:हस्त्यायुर्वेदः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनेिविरात [ ३ शाश्यस्थाने चतुर्भिरेव लिङ्गेस्तु लिङ्गितं जातितो गजम् । तं संकरज्ञः संकीर्ण पाज्ञवल्क्पेोऽभिमन्यते ॥ ७३ ।। स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु यः स्मृतः । संकीर्णलक्षणापेक्षो विशेषस्तत्र कीत्र्यते ॥ ७४ ॥ (*स्वाद्वम्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसैः ।। कटुतीक्ष्णकषापैस्तु रोगमाशु प्रपद्यते ।। २७५ ॥ तस्मादेवं विभागज्ञो बलमाधाय पोगवित् ॥ ) सर्वव्यञ्जनसंकीर्ण भिषकर्म समादिशेत् ॥ ७६ ॥ वेदनार्तमसंमूढो विविधैः प्राजनाशैः ॥ यथाजाति प्रदेशांस्तान्कर्ता कर्मसु संस्पृशेत् ॥ ७७ ॥ येन योऽभ्यधिकः स्यातु तस्मिलॅक्षणसंकरे ।। तन्मना इति तेनासौ चिहेन व्यपदिश्यते ॥ ७८ ॥ एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान् । एकद्विरुपास्तस्याग्रे नवान्यमनसो द्विपाः ॥ द्वित्रिरुपाः सुमनसो नवैवेति विनिश्चयः ॥ २८० ॥ ुभद्रो मन्दमनास्तत्र भद्रो मृगमनाश्च यः ॥ भद्रो भद्रमना नागो मृगो मन्दमनास्तथा ॥ ८१ ॥ इत्येकरुपयोगेन पडन्यमनसो गजाः ॥ द्विरुपसमवायेन वक्ष्यन्तेऽत्र त्रयः पुनः ॥ ८२ ॥ भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः ॥ तथा भद्रमृगश्चापि मन्दत्वमनसा गंजः ।। ८३ ।। चेतसाऽभिप्रपन्नश्च मृगमन्दोऽपि भद्रताम् ॥ भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ *** मन्दो भद्रमना नागो मन्दी

मृगमनास्तथा । मृगो भद्रमना नागो मृगो मन्दमनास्तथा' इत्येव पाठो भवितुमर्हति वक्ष्यमाणषट्संख्यानुरोधात्। ' 'मन्दत्वम्' इति पाठो भवेत् ॥ १ ख. लिङ्गिनं । २ रख. “ल्क्यो िवम” । ३ ख. ०जीनीहि पार्थिव । ए” । – 1 ।/५ क. *त्येष रू” । ६ क. ० न्ते तत्र यः । ७ क. गतः । ८ क.