पृष्ठम्:हस्त्यायुर्वेदः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवेगमदनाविग्रः श्रुत्वा हर्ष स गच्छति ॥ वृद्धान्हरति कामार्तः संजिघ्रति समन्ततः ॥ ४४ ॥ शब्दानप्यतिवृद्धश्च हृष्टः संपरिजीवति ॥ अथ दीप्ता दिशो धोराः प्रसृतार्थ दवाग्रयः || २४५ ॥ ज्वलिताश्चाभिसंघाताः क्षिप्रान्तांश्च विद्युतः ॥ तथैवान्यानि पाणि दृष्टानि सुबहून्यपि ॥ ४६ ॥ भीषपन्तीह नैवैतं भमिान्युद्वेजनानि च । वनस्थ एव स गजः स्वयूथमनुपालयेत् ॥ ४७ ॥ अनेन स्वलु विज्ञेयो वने सत्त्वेन सात्त्विकः । वर्यायां चाग्रतः स्थित्वा यूथमेकोऽभिरक्षति ॥ ४८ ॥ ईरितः कोपमादत्ते क्षिपं चैवोपशाम्पति ॥ आरक्ष(क्ष्य)माणः पुरुषैर्भक्ष्यं स्वादेदनाकुलः ॥ ४९ ॥ इति चपसमुद्दिष्टं तस्येदं सत्त्वलक्षणम् । जातियूथांवसाहार्य(?) पुनः कर्मणि कीत्र्यते ॥ २५० ।। अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः । कल्याणमेधा ते(स्ते)जस्वी सदासंतापवर्जितः ॥ ५१ ॥ समज्योतिः समाहारः सात्त्विकः शीलवांश्च यः ॥ तथा भशकदंशस्य संतापानां च स क्षेमः ।। ५२ ।। तोत्राहुशनिमित्तानामन्येषां च पृथक् पृथक् । सोढा स तीक्ष्णस्पशानामिति ज्ञेयः क्रियागतः ।। ५३ ।। एवं वने च चर्यायां क्रियायां चापि कीर्तितम् ।। यथागमं मया सम्यक्संपूर्ण भद्रलक्षणम् ॥ ५४ ॥ समधातुशरीरस्य तस्यायमशानाश्रयः । प्राप्तसामान्यभोज्यस्य विशेषोऽत्र विवक्षितः ॥ २५ ॥ कफपित्तानिलानां हि समृद्धया वर्धते द्विपः ।। एषामेव समेतानां हान्यां च परिहीयते ॥ ५६ ।। तस्माद्रससमायोगो यत्रिदोषाभिवृद्धये ।। तत्तस्मै कुशलो युक्तया नित्यमेव प्रदापयेत् ।। ५७ ।। प्रवृद्धबलसत्त्वं च ततस्तं कर्मणि क्षिपेत् ।। लघुना साधयेचैनं न कर्म गुरु कारयेत् ।। ५८ ।। १ क. "तिबन्धश्च । २ क.१श्चन्दनागृ० । ३ क. १थाचसा” । ४ क. न । ।