पृष्ठम्:हस्त्यायुर्वेदः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यायुर्वेदः । शिराभिर्वेलिभिर्मुक्तैर्युक्तो गात्रैः समाहितैः ॥ इषीके चाक्षिकूटे च कुम्भश्चावग्रहेऽपि च ॥ २९ ॥ कटौ च सगदौ वाऽपि दन्तवेष्टौ तथैव च ॥ अनुत्सन्ना निन्नाश्च प्रदेशास्तस्य कीतिताः ॥ २३० ॥ तथैषां तुल्यसंस्थानौ दन्तौ चापि विशेषतः ॥ मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ।। त्रिग्धौ च परिनिद्रौ च समौ चापि प्रमाणतः ॥ कर्ण सूक्ष्माण्डरोमाणौ ज्ञेयौ तस्य विपश्चिता ॥ २३२ ॥. समानवर्णेमृदुभिः सूक्ष्मैः स्निग्धैस्तनूरुहैः ॥ एकजाञ्चितरोमा च स्वायतव्यायतच्छविः ॥ २३ ॥ मांसैः स्थिरैः समप्रैश्च यथाभागैः प्रतिष्ठितैः ॥ तनुभिर्बहुभिश्चैव सर्वतः स विभूषितः ॥ २३४ ।। मोहौ च पलिहस्तौ च पलिपादौ च यस्य तु ।। श्लक्ष्णाश्चानुपदिग्धाश्च तथा चैककचाविलाः ॥ २३५ ॥ महाशिरोधरांसश्च संलक्ष्येत च यस्य तु ॥ अपस्कारप्रदेशौ च नाहायामसमन्वितौ ॥ ३६ ॥ ताम्रपछवसंकाशमेहनः स्थिरविक्षपात् ॥ दीर्घवालधिबालश्च समपाश्चैस्तथा च यः ॥ ३७ ॥ मूढोत्कृष्टोऽल्पनिष्कोशः पुरस्तादुत्(च्ट्रि)तस्तथा ॥ धनुर्विनतवंशश्च समसद्भन्धनोऽपि च ॥ ३८ ॥ अविक्षिप्तान्तरैः स्निग्धैः स्थिरैरपि स्वरैरपि ॥ समुदृतार्धचन्द्रश्च वर्णसंस्थानयोगिभिः ॥ ३९ ॥ विंशत्या च नस्वैर्युक्तो योऽष्टादशभिरेव वा । यो नोपदिग्धो न तनुस्तनुरन्धस्तनूदरः ॥ २४० ॥ समसंस्थानबन्धश्च सप्तधातुष्ववस्थितः ॥ तं नागं वनसंस्थं हि नान्ना जात्युपलक्षितम् ॥ ४१ ॥ भद्रमित्येव जानीयाचिरेतैः शरीरजैः ।। स शीतातपवातानां सोढा संवेगकारिणाम् ॥ ४२ ॥ दुमाद्रिशिखराणां च कूलानां पततामपि.॥ अशनेर्वातवृष्टीनां स्तनयित्नोश्च चिन्तनम् ॥ ४३ ॥ १ क, ०प्रदशौं च ।