पृष्ठम्:हस्त्यायुर्वेदः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
[२ क्षुद्ररोगस्थाने
पालकाप्यमुनिविरचितो-

पालकाप्यमुनिविरचिती त्रासितो वधबन्धैश्च नातित्रासं स गच्छति । प्रकृत्या क्षेष्मलस्त्वेष मन्दस्तामस एव च ॥ २१५ ॥ पूर्वोक्त एवास्याऽऽहारो विशेषोऽपं ततो भवेत् ॥ स्निग्धैः कषायकटुकैस्तिचैश्वाऽऽप्यायते हि सः ॥ २१६ ॥ श्रासदंशवदातीक्ष्णैस्तस्य याजनाकुशैः । दृष्टमवद्धकर्मा स्यादुरुगम्भीरवेदिता ॥ २१७ ॥ मृगस्याधैर्यमाधेयं मन्दस्यापि च लाघवम् ॥ ॐष्मप्रकृतिरेवं च मन्दो लाघवमाप्नुयात् ॥ २१८ ॥ समशीतोष्णसुभगे प्रकामयवसोदके । ऋतौ वसन्तस्य मुखे मन्मथादेशनक्षमे ॥ २१९ ॥ तत्समानमुखे वाऽपि पूर्वाङ्के पूर्वजन्मनः । ये चाप्याहारजा दोषा मातापित्रोः कफाद्य ॥ २२० ।। सात्म्यत्वाद्देहबीजत्वान्न ते दोषकराः स्मृताः ॥ विषजन्मा यथा जन्तुर्वेिषदोषैर्न हन्यते ॥ २१ ॥ त्रिदोषवशगो नागो न दोषप्रकृतिर्भवेत् । रसाधिक्योपयोगेण(न) दोषाः स्युः स्वगुणाधिकाः ॥ २२ ॥ शुक्रार्तवसमायोगस्तैश्चाऽऽदावनुभाव्यते ॥ पित्तादीनां त्रपाणां च कार्य पत्र हि च द्विपे ॥ २३ ॥ दृश्यते तद्विशेषाझेः स तद्योनिरिति स्मृतः । दोषसात्म्यात्वसौ भद्रः सन्धातुः प्रकीर्तितः ॥ २४ ॥ सर्वजात्याधिकेस्वेदस्तस्य लक्षणसंपदः ॥ भद्रश्च राज्ञो भूत्यर्थमिति तज्ज्ञाः प्रचक्षते ॥ २५ ॥ प्रतिमाने भुविपुलश्चारुपृष्ठापताननः ॥ मुखे सुरभिनिश्धासस्ताम्राजौष्ठसालुक ॥ २२६ ॥ पीनाण्डकोशः सुश्रोताः सुदीर्धाङ्गुलिपुष्करः । स्वायतेनानुवृत्तेन करेण च करी पुनः ॥ २७॥ मुमभूतान्तरमणिव्यैस्तपीनस्तनान्तरः । तथा व्यूढमहोरस्को महांसो विपुलासनैः ॥ २८ ॥ १ क, "लचैष । २ क. ०तीक्ष्णेोस्तस्येष्ट प्रा० । ३ क. च शब्दला" । ४ क. "जस्था न ते । ५ क. "कन्नेहस्त” । ६ क. °नः ॥ ऋजुभिश्च सुनिवृतैर्यु