पृष्ठम्:हस्त्यायुर्वेदः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भावक्रान्त्वध्यायः] . इस्त्यायुर्वेद । ४२१ स्वयंवृत्तो मृदुन्निग्धी महाकर्णस्वनश्च पः ॥ पश्चादधश्च बद्धौ च कर्णौ जात्युपलक्षणी ॥ १ ॥ संदानभागौ प्रोहौ च पलिहस्तौ तथैव च । पलिपादश्च पादश्च ज्ञेयस्तस्य कचाविलाः ॥ २ ॥ रन्धौ कक्षौ च कुक्षी च विशेषज्ञेर्विनिश्चिते ॥ प्रलम्बी चोपदिग्धौ च श्रवणौ तस्य तद्धि च ॥ ३ ॥ शिथिलैर्बहुलैश्चैव मांसैः संलिविग्रहः । भूढो नीचैः प्रबद्धश्च बलवांश्चापि वारणः ।। ४ ।। कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः । चिद्वैरेतैः शरीरस्थैर्विज्ञेयो वनसंस्थितः ॥ २००५ ।। वनस्थ एव च सदा विहरन्विविधाशनः ।। अनवेक्ष्य चरत्येव शब्दादिभयकारणम् ॥ २०६ ।। यूथमार्गानुसारी च स्थले वाऽप्यथवा जले ॥ संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २०७ ।। हस्तिन्यां हस्तमाँसज्य प्रायेण मदनातुरः । पृष्ठे च जघने वाऽपि वीर्यमथ स तिष्ठति ॥ २०८ ।। पार्थिवाज्ञापयुतेषु मोहशङ्कादिहेतुषु ॥ वादित्रोद्भटशब्देषु न मुह्यांत न शङ्कते ॥ २०९ ॥ "पादपाशिकविक्षिप्रैस्तथैवापरया पुनः । पाशैरुद्वेजनैर्बद्धोऽप्युद्वेगं नाधिगच्छति ।। २१० ॥ इत्युक्तं लक्षणं तस्य वनचर्या तु सात्विकम् ॥ अतः परमिदं कृत्स्त्रं सत्वकर्मणि कीत्र्यते ॥ २११ ।। अल्पश्रमः छेशसहो मृदुकोपोऽथ निर्जवः । । दंशस्पर्शक्षमश्चापि गम्भीरस्य च वेदिता ॥ २१२ ॥ मन्दाशानोऽथ मन्दामिरल्पाशी बलवांश्च सः ॥ महाधृतिरसंवौयी स्तिमितः सुभरोऽपि वा ॥ २१३ ॥ आकूजनश्च प्रायेण मेधया चापि मध्यमः ॥ पित्तोत्सनं पुरीषं च मूत्रं च विसृजत्यसौ ।। २१४ ।। “पदे’ इति भवेत् । १ क. ०कर्णश्च निश्च० । २ क. रन्त्रे । ३ क. "मासाद्य प्रा० । ४ क. “प्युद्योगं । ९ ख. दंशे स्प° । ६ क. "वापि स्ति” । ७ क. । °त्तीच्छन्त्रं