पृष्ठम्:हस्त्यायुर्वेदः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० पालकाप्यमुनिविरचितो . ततस्तासां विपाकेन क्षेष्मा समुपचीयते ॥ भवन्ति च विचित्राणि धान्यानि वसुधातले ॥ ८७ ॥ वण्मै पुष्णन्ति परमं शुक्र चैषां विवर्धते । संजातमांसा हेमन्ते भवन्ति बलिनो गजाः ॥ ८ ॥ तदा हर्षेण'संपन्नाः समर्था मैथुने नृप ॥ रात्रौ निवाते गच्छन्ति सायं ते वाऽऽतपं दिवा ॥ ८९ ॥ न च दूरं विधावन्ति ग्रासनिर्वाणकारणात् ॥ तस्मिन्काले यदा राजन्धेनुकां पुवते गजः ॥ १९० ।। सा घोथ लभते गर्भ हस्तिनं प्राप्य हस्तिनी । संजायते महाराज यादृशं तादृशं शृणु ॥ १९१ ॥ महामुस्वो महाग्रीवो महाश्रोता महोदरः ॥ महोर:कुम्भसगदामतिमानासनैर्युतः ॥ ९२ ।। महापस्कारनिष्कैोशो वलिमान्स्थूलपेचकः । निःसृष्ठकूटभागश्च दीर्घस्थूलतनूरुहः ॥ ९३ ॥ चीनानुवंशः सान्द्रत्वक्मुविभक्तमहाशिराः ॥ उत्पार्श्वः सूक्ष्मनाभिश्च दीर्घवालधिमेहनः ॥ ९४ ।। पुरस्तादुच्छूितश्चापि पश्चादवनतोऽपि च ॥ अच्छद्रदेहबन्धश्च तथा च परिमण्डलः ॥ १९६५ ॥ ह्रस्वास्यः पृथुजिह्वश्च ज्ञेयो हस्वशिरोधरः ॥ मृदुसंभोगभागश्च दृढपर्वा तथैव च ॥ ९६ ॥ महाण्डकोशः पेक्षाभ्यां स्तनौभ्यां चोपलक्षितः ॥ बहलैमृदुभिश्चैव युक्तः स्रिग्धैस्तनूरुहैः ॥ ९७ ॥ स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः । अल्पोत्सेधश्च विज्ञेयो गूढोत्कृष्टः समाहितः ॥ ९८ ॥ दीर्घण दीघांडुलिना दीर्घपुष्करशोभिना । युक्तो हस्तेन हर्पक्षः प्रभूतमृदुना च यः ॥ ९९ ॥ स्थिरे स्रिग्धे विशाले च पीने वापि मकीत्येते । विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्च रोमशैः ॥ २०॥ १ क. चाद्य । २ क. ०ण्कोऽसौ व० । ३ क. दृष्टप० । ४ क. ०कोशप० ।। ५ ख. पक्ष्माभ्यां । ६ क. १नाभ्यामभिल” । ७ क. "शः । सप्तवृ” । [१ शल्यस्थाने