पृष्ठम्:हस्त्यायुर्वेदः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषान्त्यध्यायः पुरोधिसंपराये च विपरामर्शदुर्बलः ॥ जवे प्रकृष्टवेगश्च भारं प्राप्यावसीदति ॥ ७२ ॥ रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः ॥ प्रकृत्या पैत्तिको द्वेष जात्या वाऽपि गो मतः ॥ ७३ ॥ कृच्ष्ट्राचाऽऽप्यायते नागः क्षियं च परिहीयते । विधाः झेहाच तद्योगास्तृणानि विविधानि च ॥ ७४ ॥ लवणं प्रतिपानं च कवलान्कुवलानि च । नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना ॥ १७५ । । विशिष्टबलयोगो हि तस्य तत्रैः प्रशस्यते ॥ तितैः कषायमधुरैः स्निग्धैश्वाऽऽप्यायते हि सः ॥७६॥ कट्टम्ललवणैचैव ऋक्षश्चाऽऽतुरतां व्रजेत् ॥ तस्माद्योगविभागज्ञो भिषक्शास्त्रविशारद ॥ ७७ ।। प्रकृतेरविरोधेन बाल्यमाहारमादिशेत्। ।। .. बलं ज्ञात्वा च तद्योग्यं भिषकर्म समादिशेत् ॥ ७८ ॥ नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ।। सोढुं स हि न शक्रोति तीक्ष्णदण्डावचारणम् ॥ ७९ ॥ तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम् ॥ पिण्डोदकप्रदानं तु सान्त्वपूर्वं प्रशस्यते ॥ १८० ॥ तृणकूचपचारेण तथैनमुपाचरेत् । कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत् ॥ ८१ ॥ अडूशप्राजनैचैनं विशुद्धमवमार्जयेत् ।। असंतापक्षमं चैनं वाचं न कटुकां वदेत् ॥ ८२ ॥ एवं हि सान्त्वतः कर्म सुखेन प्रतिपद्यते ॥ कर्मार्थश्चायमारम्भः कर्म चैवं मसिध्यते ॥ ८३ ॥ अथ मन्दस्तु हेमन्ते मासयोः पौषमाघयोः ॥ नागानां शीतसात्म्यानां मांसं मेदश्च वर्धते ॥ ८४ ॥ तुषारवातपरुषे प्रभूतयवसोदके ॥ स्वाद्वम्ललवणानां च रसानामुद्रवात्मके ॥ १८५ ॥ इन्द्रिपोद्रेकजनने मेदो मांसं विवर्धते ॥ अम्ला मधुरवीर्याश्च भवन्त्योषधयस्तदा ॥ ८६ ॥ १ क, जीवे । २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. •नके मे० । . :