पृष्ठम्:हस्त्यायुर्वेदः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ तनुगात्रापरनखस्तेमुग्रीवस्तथैव च । दीर्घजिह्माविषाणश्च दीर्घगात्रस्तथा च यः ॥ ५८ ॥ स स्वहनुहस्तास्यवालवालधिपुष्करः ॥ हस्वाल्पमस्तकश्चैव स्वरोमाऽणुमेहनः ॥ ५९ ॥ प्रस्तष्धरोमकर्णत्वक्पुरस्ताश्चापि संनंतः ।। १६१ ॥ करालो वृतकर्णश्च जलौकावर्णस्सप्रभः ॥ स्थूलोत्कृष्टावकृष्टैश्च संयुतः सर्वसंधिभिः ॥ ६१ ॥ उन्नद्धनाभिरन्धश्च निर्मासाष्ठीव्यपिण्डकः । स्थूलो निमीलिताक्षश्च कुब्जवंशश्च वारणः ॥ ६२ ॥ ग्रीवया चाप्यपेतोऽसावुचैर्वद्धापचद्धयः ॥ ६३ ॥ एतद्वनगजस्यास्य शारीरं लक्षणं भवेत्र । वनस्थस्यैव वक्ष्यामि तस्य सत्त्वाश्रयं पुनः ॥ ६४ ॥ निपाने गोचरस्थाने शय्यायां चाप्यनिर्तृतः ॥ रुपादिभपशङ्की च नित्यमेवानवस्थितः ॥ १६५ ॥ इत्युक्तं वैनवासस्य वयमपि तु वक्ष्यते । सत्वस्य लक्षणं तस्य निश्चयेन विनिश्चितम् ॥ ६६ ॥ चयाँ वनमनुचरन्निपिनष्टि करं भुवि ॥ हस्तश्रवणलाङ्गलो दीर्घ विश्रमते क्रमैः ॥ ६७ ॥ भिन्नमूत्रपुरीषः सश्रुद्विमः संमधावति ॥ पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत् ॥ ६८ ॥ समुन्नम्य शिरो याति यूथान्तं वोपदेशते ॥ चय निर्गन्तुकामस्य द्वारमेमाप्य तिष्ठति ॥ ६९ ॥ कर्मण्युत्तानवेदी तु चण्डो दुर्विनयश्च यः ॥ शोकालुश्चाप्यसोढुश्च दुर्मना गुरुमक्षिकः ॥ १७० ॥ बाशी बह्वलापश्रेद्विशीलो विषमाशनः ॥ 'रंभसो दुर्भगश्चैव दन्तपातेषु चाक्षमः ॥ ७१ ॥ १ क. "समगादान्तुरः । २ क. संवृतः ।। ३ क. स्थूलकृष्णोविकृ१० । ४ क. निर्मिलि") १ क. ०प्यवपा०। ६ क. वनसंस्थस्य । ७ क. त्वस्य । ८ ख. विक्रमते । ९ क, "मप्यवति । १० क. दुविर्जयश्च । ११ क. नभसो ।