पृष्ठम्:हस्त्यायुर्वेदः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यायः एकद्वित्रिसमा गर्भ धारयन्ति यथाक्रमम् ॥ १६ ॥ हस्तिनी गर्भिणी या तु बह्वश्रात्यहितं यदा ॥ आहारं तरुणे गर्भ तेन दोषः प्रवर्तते ॥ १७ ॥ ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते ॥ स गर्भ जनपत्याशु व्याधीन्बहुविधान्बहून् ॥ १८ ॥ यदा त्वाहारगुणतो गर्भो भवति तर्पितः ॥ मातुर्गुणबलोत्साहसत्वतेजःसमन्विसः ॥ गर्भशय्यां परित्यज्य विमथ्य परिवर्तते ॥ १९ ॥ योनिद्वारं समासाद्य तदा क्षिपं विजायते ॥ इत्येतैदभिनिर्दिष्टं गर्भस्योत्पत्तिलक्षणम्।। १२० ।। अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते ॥ ब्रह्मा मूर्धेि गले शक्रः स्कन्धे विष्णुरवस्थितः ॥ २१ ॥ नाभ्यामग्री रविर्दष्टयोर्मित्रः पादेषु दन्तिनाम् । धाता विधाता कुक्ष्योस्तु मेण्ट्रे वाऽपि प्रजापतिः ॥ २२ ॥ अंत्रेषु नागास्तिष्ठन्ति सर्वलोकधुरंधराः ॥ वारणेषु प्रधानात्मा तिष्ठति ह्यजरोऽक्षयः ॥ २३ ॥ गात्रयोरश्विनौ श्रोत्रे दिशो मनसि चन्द्रमाः ॥ पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४ ॥ आकाशाच्छूोत्रनिर्तृत्तिः शब्दः स्वानि च दन्तिनाम् ॥ २५ ॥ गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात् । दृष्टरुष्मा च पित्तं च रुपज्ञानं च तैजसम् ॥ २६ ॥ सलिलातु रसज्ञानं स्रहः छेदः कफस्तथा ॥ गन्धज्ञानं च गन्धश्च संघातश्च महीगुणाः ॥ २७ ॥ इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः ॥ भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम् ॥ २८ ॥ धेकेशा रोमाणि मज्जा च स्रापूनि च नखानि च ॥ सत्त्वं चक्षुर्बलं बुद्धिः स्मृतिर्मेधा श्रुतिर्जवः ॥ २९ ॥ पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते ॥ त्वक्पेशी शोणितं चैव मेदोऽभ्राणि गुदस्तथा ॥ १३० ॥ १ ख. परित्याज्य । २ क. "तदिति नि°। ३ क. ०ष्टोरिन्द्राः पा” । ४ क. अङ्गेषु । ५ क. “ष्टिः सूक्ष्मा च । ६ क. पितृतो ।