पृष्ठम्:हस्त्यायुर्वेदः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाण्वनिविरचितो- . [ १ पञ्चमे पूर्णजठरा पशुिपङ्कजलशिया ॥ ७६ ॥ यूथप्रान्तं मृदुसर्म वेशं षष्ठ निषेवते ॥ अत्यर्थ शृम्भणपरा मन्ड्वेगा च सप्तमे ॥ ७६ ॥ द्विजान्दशति गम्भीरतोयgवनतस्परा ॥ अष्टमे नवमे मासि जलं विष्टभ्य तिष्ठति ॥ ७७ ॥

  • ानानना इीर्णकेशी दशमे कृान्तलोचना ॥

निन्नमेकादशे द्वेष्टि संवेशोत्थानविकृवा ॥ ७८ ॥ उन्नद्धनाभिरलसा गुरुगर्भतया च सा ॥ करिणी द्वादशे मासीत्युक्तं गर्भस्य लक्षणम् ॥ ७९ ॥ अतः शृणु महाराज गर्भाधानं विशेषतः ॥ मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः ॥ ८० ॥ ग्रन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः ॥ रसो रक्तमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१ ॥ मज्जा शुक्रे तु ससैते शरीरेषु शरीरिणाम् । मधुरः कटुकचैव तथाऽम्लश्च रसा नृप ॥ ८२ ॥ तिक्तः कषायो लवणस्तेषामुपरसास्रयः ॥ एतेषां वीर्यनिर्तृत्तौ रसधातुर्नराधिप ॥ ८३ ॥ अव्यक्तः प्राणिनां प्राणान्धीणयत्यतिसौख्यतः ॥ स पूर्व शोणितं प्राप्य मांसं भवति पार्थिव ।। ८४ ॥ पारंपर्येण तेषां तु धातून्प्रीणाति दन्तिनाम् ॥ ततो इर्षे भवेज्जन्तोः प्रीणितेष्वथ धातुषु ॥ ८५ ॥ ततो हर्षोत्प्रयत्नेन शुक्रे तस्य प्रजायते ॥ यथा ह्यरण्यां ज्वलनः सूक्ष्मो यत्नेन दृश्यते ॥ ८६ ॥ एवं मैथुनयत्नेन जन्तोः शुक्रे हि दृश्यते ॥ यस्मिन्समे हि प्रकृतिः पुंसंज्ञा क्रियते नृप ॥ ८७ ॥ प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते ॥ स्रपाणां समवाये तु गर्भाधानं भवेदिति ॥ ८ ॥ मातापित्रोर्तुर्नर)पते जीवस्य च न संशयः ॥ पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥ ८९ ॥ १ क. *त्रोश्च नृप ।