पृष्ठम्:हस्त्यायुर्वेदः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भवक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । रजो न स्रवते पास तिर्यग्योनिस्वभावतः ॥ अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥ ६१ ॥ उत्पन्नपुष्पा विज्ञेया कामलीलाविचेष्टितैः ॥ समुत्पन्नार्तवा राजमृदुन्नातेति तां विदुः ॥ ६२ ॥ अहानि द्वादश भवेद्दतुस्तस्या नराधिप ॥ तत्र रात्रौ दिवा वाऽपि स्वभावाच प्रजापते ॥ ६३ ॥ ऋतुकाले तु संप्राप्त धेनुकां पुवते गजः ॥ कल्पः कल्पां महीपाल मुदितो मुदितामपि ॥ ६४ ॥ ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः । तच्छुक्र भजते पोनिमच्युतं तस्प मेहनात् ॥ ६५ ॥ योन्या मुखं प्रविष्टं तु गर्भाशयमवाप्प च ॥ ततः संयुज्यते तत्र रक्तन सह पार्थिव ॥ ६६ ॥ योनिं रुधिरसंमृष्टां यदा शुक्रे प्रपद्यते ॥ शुक्रशोणितसंयोगात्कललं संभवेत्ततः ॥ ६७ ॥ जीवः संक्रामति ततो गर्भमित्येष निश्चयः । लब्धबीजा ततो मुक्ता महर्षेण श्रमेण च ॥ ६८ ॥ हस्तिनी दन्तिनं दृष्टा शनैर्विष्टभ्प गच्छति ॥ विनमत्याकम्पपति यथोते कर्णचूलिके ॥ ६९ ॥ कण्डूयते तथा देहं तरुमाश्रित्य संर्वतः ॥ अवगाहं च पहुं च शीतां छायां च सेवते ॥ ७० ॥ गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम् ॥ लिखैरेतैर्विजानीयाजातगर्भा तु हस्तिनीम् ॥ ७१ ॥ अतःपरं प्रवक्ष्यामि गर्भिण्या लक्षणं नृप ॥ कषायमधुराह्वारा द्विरदं द्वेष्टि भावतः ॥ ७२ ॥ संजातगर्भा प्रथमे मासे भवति हस्तिनी ॥ मृदुत्वग्नृम्भणपरा द्वितीये कललोद्वहात् ॥ ७३ ॥ योन्या प्रभूतोदकया तृतीये मासि वारणी । करेणुरेलसा च स्यान्मृदुशीताभिनन्दिनी ॥ ७४ ॥ ४११ १ क."तुकालमपि शृणु ॥ अ”। २ क.संयुध्यते । ३ क. संक्रामति ततो गर्भमित्येष निश्चयः कृतः। ४ क.लब्धबीजं तो मुक्त्वा प्र"॥१ क. सर्वशः। ९ क. "रमळास्या स्या"