पृष्ठम्:हस्त्यायुर्वेदः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूडैकदन्तो मातङ्गो जायते केन हेतुना ॥ ३४ ॥ उत्तमा हस्तिनो ये व प्रादक्षिण्या द्विजोत्तम ॥ तथैव नागा मैरुपाः वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥ गजाश्च मधुपर्काहीं मानाद्दश्चैव हस्तिनः । संभवन्ति यथा विप्र तथा मे वतुमर्हसि ॥३६॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अदृश्यमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥ यानाचरत्यसैौ भावांस्तान्मे कीर्तयतः शृणु ॥ प्रहृष्टकर्णलाङ्गला ध्यानशीला विवर्तिका ॥ ३८ ॥ योनिश्च विवृता शुष्का मन्दं मन्दं च गच्छति ॥ यूथस्यान्ते विचरति पांश्पङ्कजलप्रिया ॥ ३९ ॥ पतितं हस्तिनीनां स्यादन्तरेणाऽऽर्तवं रजः ॥ एतैराकारसंस्थानैपा ऋतुमती भवेत् ॥ ४० ॥ अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् । प्रसभमुखवणां च योन्याश्च विवृतं मुखम् ॥ ४१ ॥ पुनः पुनः प्रस्रवति प्रहृष्यात पुनः पुनः ॥ समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥ किञ्चिदुत्पुच्छकर्णी च योन्या प्रकृिन्नपीनया ॥ समुत्थितकरग्रीवा विनता विकटस्थिता ॥४३ ॥ यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते ॥ हस्तिना च कृतं मूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥ पुनः पुनः समाधाय हस्तमास्यं नयत्यसौ ॥ संप्रहृष्टाग्रवालेन मुहुराहन्ति तं द्विपम् ॥ ४५ ॥ रागान्मुहुः परिक्रम्य पुवते वारणं वशा ॥ गुह्यषेशं समाधाय हस्तमास्यं नपत्यसौ ॥ ४६ ॥ इमांश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥ यदा देशे मनोझे तु पुरस्तिष्ठति वारणः ॥ ४७॥ १०९ ये नाम ह । मरुपाहोः १० १ क, “तः ॥ मोटैक° । २ क. । ३ क. र्हस्तथा ' ४ क. तद्धि ।