पृष्ठम्:हस्त्यायुर्वेदः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने रसन्ना ” “ । सर्वाणि च द्रव्याण्याकाशयोनिरिति । चक्षुष्मा कायाग्रि रिति तेजोयोनीनि ) घाणं प्रेयं संघात इति पृथिवीयोनीनि । स्पर्शः स्मंष्टठयं प्राणापानसमानव्यानेोदाना वायुयोनयः ।। अथाऽऽत्मगुणाः-सर्वेन्द्रियबुद्धिपरिद्रष्टा क्षेत्रज्ञः, संशयोत्पादनमभिप्रार्थ नात्मकं मनः । आत्मेन्द्रियमनोर्थसंनिकृषेत्पन्नव्यवसायात्मिका बुद्धिः, इति ॥ मनो बुद्धिरन्तरात्मा इत्यव्यक्तानि । कर्णत्वग्जिह्वाम्राणनयनश्रोत्राणीन्द्रि याणि । शब्दस्पर्शरसरुपगन्धा इन्द्रियार्थाः ।। समुत्पनै(रिन्द्रियार्थे(?) रिन्द्रियार्थान्गृह्णाति जितेन्द्रियेणोपकृष्टान् । सर्व सत्त्वानामिष्टानिष्टानामैल्पमनल्पं शब्दं श्रवणेन्द्रियेण गृह्णाति । शीतोष्णश् क्षणस्वरमृदुकठिनघनविकीर्णन्निग्धविशदपिच्छिलरुक्षतीक्ष्णानां च स्पर्शविशे षाणामुपलब्धिः स्पर्शन्द्रियेण । मधुराम्ललवणकटुतिक्तकषायाणां रसानामुप लंब्धिः(ब्धी) रसनेन्द्रियेण गृह्णाति । यस्रचतुरस्रनिन्नोन्नतपृथुवृत्तसमविष माकाराणि चेताम्रपीतविमिश्रात्मकानि जङ्गमाजङ्गमानि द्रव्याण्पक्षीन्द्रियेण गृह्णाति । इष्टानिष्टानां व्यस्तपिण्डितनिहरिणां गन्धानामुपलब्धिभ्रणेन्द्रि पेण, इति ॥ तत्र ये चाऽऽत्मशरीरायत्ता वातपित्तक्षेप्रमाणः तेषां त्रीणि स्थानानि अथ सात्त्विका भावाः-प्रहर्षः प्रीतिः सुखमानन्दकमसंतापश्येति । तैक्ष्ण्यमधैर्यं धाष्टर्य भयं संतापो रोषः सङ्गः क्षुत्पिपासेति राजसाः । अज्ञानं लोभो मोहः कामः क्रोधः स्वप्रो दैन्यमिति तामसाः ॥ अथ वायवः-प्राणापानसमानोदानव्याना: । तेषां कर्माणि । तत्र प्राणी भाणनयनवदनगुदमेण्ढूश्रोतसामानन्दकर्मात्मकः,प्रवर्तको निवर्तकश्रेष्टानाम्,नेता मनः सर्वेन्द्रियार्थस्य, विज्ञानकरः प्रकृतिस्पर्शयोः, मूलं योनिर्हदयस्योत्साहस्य ( 'पोनिर्हर्षस्योत्साहस्य ) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः मुस्वामुखस्य विधाता, मृत्युर्यमो नियन्ता प्रजापतिरिति । विश्वकर्मा विश्वरूपः सर्वाङ्गेषु सर्वस्य विधाता भावनो मत्तविभुर्विण्णुः क्रान्ता लोकस्य, वायुरेष भगवान्पञ्चधाऽऽत्मानं योजयित्वा शरीरं धारयति । तेषां विसर्गात्मकोऽपान:। उत्क्षेपणाकुञ्चनपसारणगमनकर्मात्मको व्यानः । भक्ष्यभोज्यपेयलेह्यानामशित ! धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥ १. क. *पकुष्टा"। २ क. ९मल्पानल्पश"। ३ क. "लब्धर" । ४ क. एषां ।