पृष्ठम्:हस्त्यायुर्वेदः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ पालकाप्यमुनिविरचितो [३ शल्यस्थाने शमासो वर्षम् । लौकिके मासेन रात्राहं मै(पैत्रमानम् । तेषु कृष्णपक्ष शर्वरी, शुक्रो दिवाँ । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरायनं(णं) दिवा, दक्षिणायनं निशा | तेन पक्षः, मासः, संवत्सरश्च । तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संध्या, तावदेव संध्यांशः । सतश्चतुर्भागहीनस्रता । द्वापरमर्धम् । चतुर्थोऽशः कलिः । इत्येतेषां युगानां कालेन शतानि सहस्राणि चासंख्येयानि वर्तन्ते । तानि चत्वारि युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्र चतुर्युगमित्यु च्यते.| तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्यापा ब्रह्मदिनम्, तावत्येव रात्रिः । तदादौ कृत्स्न्नमिदमीश्वरः संक्षिप्य कृत्वाऽध्यात्मं सुप्तो विबुध्यते । तिबु द्वोऽथ ब्रह्मा व्यक्तिमचिन्त्यमध्यायमहर्मुखे बुद्धिमव्यक्तमसृजत् । बुद्धेर्मनः । मनसोऽहंकारः । अहंकारात्कालः । कालाद्दिशः । दिग्भ्य आकाशम् । आकाशाद्वायुः । वायोस्तेजः । तेजस आपः । अद्रयः पृथिवी ॥ ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्शगुणो वायुः। वायो ठूपगुणं तेजः। तेजसो रसगुणा आपः । अद्यो गन्धगुणा पृथिवी । पूर्वानुपूव्र्यात्ते गुणानुक्तः रानपि प्रापुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः। सर्वे ते भूतगुणाः पृथिव्यां लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतत्पञ्चगतिवत्सामा न्येनान्योन्योपजीवीनि सपरिणामानि भूतान्युत्पद्यन्ते । तत्रोद्विजानि वृक्षगुल्मवलुीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थ चतुर्दशौषधयः । तद्यथा-श्यामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति सप्त वन्याः । प्रियङ्गगोधूमयवमाषशालिषष्टिककुलत्थाः सप्त ग्राम्याः । सरीसृपादिकादिक्चरैश्वराः (?) श्वापदपक्षिहस्तिवानराः सप्ताऽऽरण्याः । पुरुषाजाविगोश्वागर्दभेोष्ट्राः सप्त प्राम्याः । तेषामेव भूतानां पुरुषः श्रेष्ठः, पशूनां गैजः । तयोरायुरुत्कर्षः शरीरबलाधानदोषोत्क(र्षापकर्षेषु प्रयत्नः कर्तव्य इति । तत्र सात्म्यवयोबलप्रकृतिदेशकालाहारोपसेविनो मनुष्याः, परव शानुवर्तिनस्तु नित्यानुबन्धकर्मव्यायामबह्वनियताहारसेविनो वारणाः । तस्मा द्दिपानां शरीरबलाधानदोषापकर्षणेषु प्रयत्नः कर्तव्यः । तत्र वक्ष्यते ॥ १ क. मासोनवात्रा"। २ क. ते तु कृ० । ३ क. ०वा । आयद्वैौ य° । ख. १वा आयतद्वौ य°। ४ क. प्रतिबुद्ध्वाऽथ । ९ क. “णि च भो ॥ १ क. ०दिष्कारै श्वराः ॥ ७ क. हस्ती ।