पृष्ठम्:हस्त्यायुर्वेदः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो– [३ शल्यस्थाने धैविक्रमशरीराः क्षुत्पिपासासहा बलवन्तः क्रोधनाश्च द्विरदपतपो भवन्ति पत्र तं देशं जाङ्गलमिति विद्यात् । अथानूपैः-तालतालीनालिकेरार्जुनस्वर्जुरीचूताम्रातकनिम्बजम्बुकोशाम्र पिपाललंबुसकदम्बोदुम्बराशोकतिलकवधुलशालकदलाबकुलसप्तपर्णकर्णिकार प्रभृतितरुगणस्व(प)ण्डमण्डितो देशः । कुरहंससारसक्रौञ्चचक्रवाकशुकसारि काकदम्बपरपुष्टक(का)रण्डवमभृतिभिः)खगरावैरुपगतिभः(गतः), बहुकुमुमव द्भिश्च पादपैरुपशोभिततैटाभिः सिंहव्याघ्रमहिषवराहगजगवयवानरविक्षोभितस लिलाभिर्गिरिवरविवरकंद्रोदरविनिःसृताभिर्विमलशीतलशुचिसुरभिसलिलाभि स्रवन्तीभिरुपशोभितः, सरिद्रः समुद्रपर्यन्तोपचितभूमिभागः, कोकनदकुमुद कुवलयकमलोत्पलतामरसकह्लारादिभिर्जलरुहैः कुसुमैरुपशोभितसलिलाशयः पवननलिनविविधशकुनिगणविक्षोभितोपशोभितसलिलोपचितः संभ्रान्तसम न्तात्सृस्खशीतलमुगन्धेन मारुतेन नृत्यमानतरुवरगणशिखरः । तस्मिन्विपुलबलशरीरा वेर्णवन्त आचार्याः पृथ्वायतकरचरणपृष्ठाण्डकोशो दरशिरसः सुकुमाराश्च द्विरदपतयो भवन्ति यत्र, तं देशं व्याधिमायं श्लेष्मल मा(म)नूपं विद्यात् । एतयोरेव च देशयोवरुद्धनस्पतिगुल्मवातस्पौ(?)षधिमृगशकुनिगणयुतं, कचित्तडागोदकपानपल्वलसरःशोभितं च, सहजपङ्कयवालबहुलावनतशोभित तीराभिः सरिद्रिरुपशोभितभूमिभागम्, स्थिरसुकुमारैर्हस्तिभिरुपेतं साधारण मिति तं देशं विद्यात् । तस्मिन्व्यामिश्रविकारा व्याधयः प्रकोपं समुपगच्छन्ति । तत्र श्लोक एवमालोक्यदेशं तु ततः कुर्यात्क्रियापथम् । गजानामौषधैः सार्ध पथादेशं विभागवित् । ग्रहण्यपि क्रियापथेषु परीक्ष्पा विशेषतो नागानाम् । कस्मात्, यतस्तामविज्ञाय न क्रियापथः सम्यगनुविधातुं शक्यः । सा खलु चतुर्विधा-तीक्ष्णा मन्दा समा विषमा चेति । तत्र-तीक्ष्णा पित्तात्, मन्दा श्लेष्मणः, समा त्रिभ्यो वातपित्तकफेभ्यः समेभ्पः, विषमा वायोश्च भवति । ततस्तीक्ष्णज्योतिः-यवसकवलकुवललवणतण्डुलरसभेोजनमापमाहारयतः १ क. "पः-पाता० । २ क. १शाम्राजया । ३ ख. ०दरीब० । ४ ख . ०तटीभिः । १ क. वर्णयन्तः ।