पृष्ठम्:हस्त्यायुर्वेदः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोपक्रमोध्यायः ] हंस्यायुर्वेदः । लोऽपि विविधान्धातूनुपद्रवानुत्पादयति-अपस्मारोत्कर्णकश्चासारोचकश्चयथून तिपिपासिनं शूनगात्रोदरमेडूमतिकृशं शोणितच्छार्दनामल्पमूत्रपुरीषमल्पानुपानं सर्वावस्थान्तरगतं विपन्नधलेन्द्रियमुपगतसं वा म्रियते, इति ॥ तत्र श्लोकः चतुर्विधं तु यो व्याधिं तत्त्वतो लक्षयंद्रिषक् । स शक्रोति क्रियां कर्तु नागानां भिषगुत्तमः । शरीरमपि नागानां क्रियापथेषु परीक्ष्यम् । तत्रोत्सेधायामपरिणाहसंस्थानंतः स्थूलकृशावनतप्रदेशा ऋजुवक्रश्लक्ष्णब हुलकर्कशादयो गजानां बाह्याभ्यन्तराः शरीरप्रविभागा भवन्ति । तत्राऽऽभ्यन्तराः-सप्त त्वचः । सप्त पेशीशतानि । ससैव शिराशतानि । पञ्च न्नायुसहस्राणि । पञ्चैव शतान्पशीतिः स्रायुकूर्चाः । पञ्चविंशतिर्धमन्यः । षण्णवति(ती) रोमकूपैसहस्राणि, असंख्येपानीत्यपरे।विंशोत्तराणि त्रीण्यस्थिश तानि । तेषामस्झामाकृतिविशेषाः षडुद्दिष्टाः कपालखजकप्रतरनलकवलयफल काख्याः । श्रुषिरमृदुस्थिरमृजूनि श्रुषिरात्मविशेषाः । अथ शरीरावयवानां सविंशशतानि । संधनां त्रीणि षट्षष्टयानि । तेषा मष्टौ संध्याकृतयो भवन्ति । तद्यथा-प्रतरकोशमण्डलसामुद्रोलूखलवापसतुण्ड शङ्खावर्ततूणसीवनवदिति । एते संघयो येषु शरीरावयवेषु भवन्ति, तान्यनु व्याख्यास्यामः । तत्र कूर्मपलिपादसंदानभागमोहापस्करेषु कोशसंधयः । अंस फलकबाहुसकुदिकाग्रन्थ्यष्ठीव्यमण्डूकशङ्कचक्रसक्थ्यवकृष्ट इत्येवमादिषु सामु दूसंधपः । पृष्ठवंशकृकाटिकास्तेनकूर्मपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्रधि वितानश्रवणेषीकाकुम्भान्तरकुम्भकटगण्डेषु (*तृणसीवनवत् । शङ्कहनुकपोल सगदामृक्षण्योष्ठ इत्येतेषुभयतो वायसतुण्डसंधयः ।) कटाक्षिकूटप्रस्तावापाङ्गद त्र्मनेत्रकोमहृदयनाभिषु मण्डलसंधय । वाहित्थप्रतिमानशम्बूकदन्तवष्टस्थानेषु शङ्खावर्तसंधयः । श्रोतःशृङ्गाठकेष्वित्येते संधयो व्याख्याताः ॥ अथ मर्मणां सप्तोत्रं शतम् । पश्चदश श्रो(स्रो)तांसि । षट्चत्वारिंशदधि कानि चत्वारि प्रदेशशतानि । संध्यस्थिभागाश्रिताः षोडश कण्डुराः । इत्युद्देशः ॥

  • धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तके । ‘शृङ्गाटकेषु' इत्युत्तरं किंचित्रु

टितं भवेत् । १ क."नतो मूल०। २ क. "पशतस°। ३ क. "केोडाम "। ४ क. लूप्यल"। ५ ख. "स्तनाकू । '