पृष्ठम्:हस्त्यायुर्वेदः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ पालकाप्यमुनिविरचिती [ ३ शल्यस्थाने-- आयुरपि क्रियापथेषु परीक्ष्यम् । तत्राऽऽयुर्नामासन्नसंधिषन्धनो रोमंशायत च्छविर्दीर्घरोमैशाष्टो महाविद्रुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदु दीर्घकुञ्चितन्निग्धकेशो युग्मजैकरोमा पृथ्वायतमुखो महाग्रीवो धनुष्परिणत वंशः सुनिष्क्रान्तविषाणो दीर्धाङ्गलिकरो व्यूढोरस्को मृदुदीर्घवालोऽवरुद्धजघ नापर ऋजुवृत्तगात्रः सुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो व्यूहविद्वन्तरम स्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ट्रः सूपचितंसो नित्य मास्फोठनादिकर्णः स्निग्धस्फटिकार्धचन्द्रपरिपूर्णविंशतिनस्वः सुगतिः पुर स्तादुदग्र इत्येतान्यायुष्मतो लक्षणानि व्याख्यातानि । तत्र लाकाः सहस्रष्वपि नागानां कश्चिदेतैः समन्वितः । समस्तलिङ्गो न गजो भवतीति विनिश्चयः ॥ त्रीणि षट् सप्त पञ्चाष्टौ लिङ्गान्येतानि यस्य तु । आयुः स लभते दीर्घमिति मे निश्चिता. मतिः ।। त्रीणि यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप । तृतीयां वा चतुर्थी वा दशां संप्राप्य नश्यति । पञ्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद ॥ स दशां पञ्चमीं प्राप्य षष्ठां वाऽपि विनश्यति । षडेव यस्य लिङ्गानि दृश्यन्ते नृपसत्तम । सप्तमीं तु दशां प्राप्य सोऽष्टमीं वा विनश्यति । सप्त यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप । नवमीं दशमीं वाऽपि दशां प्राप्य विनश्यति । अष्टौ यस्य नु लिङ्गानि दृश्यन्ते शास्त्रनिश्चयात् ॥ एकादशीं दशां प्राप्य द्वादशीं वाऽपि नश्यति । बलमपि नागानां क्रियापथेषु विज्ञेयम् । (*क्रियपा प्रविचारेषु नागानां द्विविधं बलं) धीरास्त्वाचक्षते प्रायोगिकम्, वैरपरामशैिकं च । तत्र प्रायोगिकं नाम दशयोजनाद्यध्वगमने च तत्परीक्ष्यते । वैरपरामर्शिकमपि चतुर्हस्तनिखा ताष्टहस्तोचतुष्परिघपरिणाहादिस्तम्भप्रमर्देन लक्ष्यम् । तत्र शरीराल्पशरी रपोर्बलपरीक्षा पिपीलिकाभारहरणेन व्याख्याता । पिपीलिका हाल्पशरीराऽपि

  • पद्यगन्धीदम् ।

१ क. ०मसाय” । २ क. ०मशेष्टो । ३ ख. ०तांशो नि० । ४ क.

  • रिचयप° ।