पृष्ठम्:हस्त्यायुर्वेदः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ द्वादशेऽकमाध्यायः] । हस्त्यायुर्वेदः । अम्लो रसो वातमनुलोमयति । क्षिप्रपाकित्वातैक्ष्ण्यात्मछेदित्वात्त्रेहादौ एण्पाच शोषित्वशैत्यरौक्ष्यमार्दवान्यभिभवतीति ॥ लवणोऽप्येनमौष्ण्यात्मशाम यति । तैक्ष्ण्यात्मणुदति । स्त्रेहाजयति परिशोषभा चास्य विस्यन्दित्वाष्ट्र वी करोति । लवणो हि रसो वातप्रत्यनीकत्वाद्रसानामतिवीर्यत्वाद्वातमतिबल मपि दोषाणां बहुगुणत्वादतिरसबाहुल्याद्वा हन्ति ॥ मधुरोऽप्यस्य रसः स्रहाद्रौक्ष्यमभिभवति । गौरवेण लाघवम्, अतिवीर्यत्वाद्विदाहित्वाद्धलेन चैनमभिभूय जयति, इति । अम्ललवणमधुरा रसास्रयो वातं शमयन्ति । इत्येतै रसैः प्राणादिषु विप्रतिपन्नेष्क्तो यो रोमसमुद्देशः, स शाम्यति ॥ वर्धते च यथारोग-तदशान्तौ मनसो ( विप्रतिपत्तिः । मनसो ) विम तिपत्तौ मानसौ द्वौ रोगौ-पूर्वाबद्धहृदयस्फालिनौ ॥ तदशान्तौ व्यापद्यते चेतना बुद्धिः । ततो नागानामभावः ॥ एवमेते प्राणादयः पञ्च, द्वौ च मानसौ चेतना बुद्धिश्चेति नव ।। तत्र श्लोकाः गजानां देहजा नित्यं वातपित्तकफास्रयः । व्याधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः ॥ त्रिषु दोषेषु ये दृष्टा गुणा गुर्वादयो दश । रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः ॥ शीतोष्णौ स्रिग्धरुक्षौ च तथा विशदपिच्छिलौ । मृदुतीक्ष्णौ गुरुलघू विज्ञेयास्तु गुणा दश। बुद्ध्वा सम्यग्गुणानेतात्रसदोषेषु बुद्धिमान् । प्रतिहन्यादुदीर्णत्वैः प्रत्यनीकैर्गुणैर्गुणान् । एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति निमित्तम्, आयुः, बलम्, सत्त्वम्, सात्म्यम्, प्रकृतिः, व्याधिः, शरीरम् । कालः, वयः, देशः, ग्रहणी, अभिचारः, आशास्तकम्, इत्येतानि सम्यगुपल क्षयितव्यानि । यस्मादेतेषु चिकित्साऽऽयत्ता ॥ अथैषां निर्देशमनुव्याख्यास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूर्वा ख्याने मस्थाने मवेशे च परिमश्रे परिग्रहौषधसंस्कारारम्भेषु च भिषजा परीक्ष्यम् ॥ तत्र श्लाकः मस्थाने च प्रवेशे च निमित्तान्युपधारयेत् । ततः क्रिपां प्रयुञ्जीत यदीच्छेदूतिमात्मनः ॥