पृष्ठम्:हस्त्यायुर्वेदः.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४४
[२ क्षुद्ररोगस्थाने
पालकाप्यमुनिविरचितो-

प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥
तत्र कोपाञ्च शुष्यन्ति सिरा गात्रसमाश्रिताः ॥
ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते ॥
न च स्थाने न शय्यापां वारणो लभते सुखम् ॥
सुस्वोष्णेनाथ तैलेन सेचनं तस्य कारयेत् ॥
नाडीस्वेदं यथाप्रोक्तं मुस्विन्नस्यापि मर्दनम् ॥
जलयुक्तमथो तैलं पानार्थ तस्य युज्यते ॥
शिj वंशपलाशं च निम्बस्य कुटजस्य च ।
हस्तिकर्णपलाशानि किणिहीं चैव पाययेत् ।।
नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम् ॥
त्वग्भिश्चापि तैथा कार्यः प्रलेपो घृतसंयुतः ॥
प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः ।
जायते स यदा भूयः स गजो नैव कार्यते ॥
तूर्णमध्वप्रयोगं वा लड्घनपुवनानि च ॥
'आयुर्वध्या मंत्तकासी गोमूत्रं मण्डलानि च ।
वंशोत्थापनकल्पं च तोयाद्याहरणानि च ।



त(प)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥
संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥
प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि ॥
कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम् ।
सेचयेत्तस्य गात्राणि तैलेन वसया तथा ।।
कारयेत सुखोष्णेन सप्तरात्रमतन्द्रितः ॥
आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ ॥
कर्णिकारौत्तरु...................



.... .... .... .... सं स्थाल्यामाधाय पाचयेत्। ।।

.


  • आकारः खपुस्तके त्रुटितः । । संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भझग्रन्थस्याऽऽ

दिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति ।


१ क. ख. केिणिह्यां । २ क. यथा । ३ क. प्रोक्तः । ४ क, मत्तकासं । १ क. गोमूलं ।