पृष्ठम्:हस्त्यायुर्वेदः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविषितो– [ ३ शल्यस्थाने-- पयति । स परिणाहविवृद्धेर्भवत्युपल इव घनच्छविः, सवर्णः परुषोऽल्पवेदनः । इत्येवमपकस्य ग्रन्थेर्लक्षणम् ॥ तस्यैव विदह्यमानस्य तोदाहमेदाङ्गताडनादयो वेदनाविशेषाः प्रादुर्भवन्ति । स तैर्वेदनाविशेषैरभित्रुतः सन्विशेषेण करं पिनष्टि। तदङ्गं प्रत्यङ्गं वाऽवमृश्यो द्विजते पर्यश्रुः परिम्लानमुखः, तथाऽभीक्ष्णं क्रौञ्चवभदति, तुदति। इत्येतद्विद् श्वयथुवद्भन्थेः पङ्कलिङ्गानि ल)क्षपेत् । अथ लक्षणम्-विदमानस्य पूर्वे तैर्वेदूनादिभिः, तथैवानुबद्धः श्यावतां रक्ततां वा पुष्णाति । स कतिपाहाद्वे वण्येन महताऽभिभूयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तथा वा लेपमदेहै रमुव्यधमानः परिशुष्यति, घृतेनाभ्यक्तस्य शीतोष्णाभिभूतत्वाद्तं विस्य न्दते । न च यवसकवलकुवलानुपसेवते । तथा व्याददाति विष्टम्भते विनर्माति पिपासुरतिमात्रं भवति, परिवमति वमथुना, हस्तिजीविभिः स्पृष्टं नेच्छति, स्पन्दनं घट्टनं वा । तस्मिन्नस्पृश्यमाने स्तम्भं पर्येति, नदत्यूध्र्वशिरा भूत्वा, न स्तम्भस्थानशय्यासनेषु शर्म लभते । इत्येतत्पच्यमानस्य श्वयथोर्लक्षणं भवति । पके तु श्वयथा वदन्नापशमः, परिपद्यते चास्य च्छावः, मन्दमन्दं चास्य श्वयथुरुपशाम्यति । शीर्यन्ते चास्य रोमाणि, गतोष्मा नाति शैत्यमुपगच्छति, चेतः पाण्डुश्च पू('यसंचाराद्भवति, पीठ्यमानश्च विनमति । इत्येतत्पकस्य चय थोर्लक्षणं भवति । त्वञ्जांसमेदोमर्मशिरास्राय्वस्थिसंधय इति व्रणवस्तूनि भवन्ति । ) निर्देश. मेतेषां पुरस्ताद्वक्ष्यामः ।। अथ विलापनावसाधनरक्तापकर्षणपाचनभेदनसंधानपीडनसीवनशोषणैषणर क्षणक्षाराग्रिकर्मकृमिहरणोत्सादनशीतीकरणास्रुक्स्थापनक्षीरपानमृदुकरणच्छेदः नधूपनरोपणवेधनापकर्षणक्रियाहणस्थिरीकरणस्वेदनलेखनकण्डूष्मास्थापन बन्धविधिवर्तितैलचूर्णकषायलेपनस्रहपानानुवासनरसक्रियासवर्णकरणवर्णप्रसा दनयन्नविधिरित्पेते चतुश्चत्वारिंशङ्कणोपक्रमा भवन्ति । तत्र श्लोकौ नृश्चिङ्गान्तरगतेो नास्ति पाठः कपुस्तके । jधनुराकारमध्यस्थो नास्ति पाठ खपुस्तके ॥ १ क. ख. "शिरो भू' । २ ख. "यथोर्वेद' । ३ क. ०णरक्षाझि” ।