पृष्ठम्:हस्त्यायुर्वेदः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ व्रणेोपक्रमलक्षणोपक्रमाध्यायः] हस्स्यायुर्वेदः । घतां भक्षणादतिमसुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रको पमुपगच्छति तेनैषां देहेष्वषि प्रादुर्भवन्ति क्षिमपाकछेदीन्यतीव कुणपगन्धि बहुपरिश्रा(स्रा)वीणि हारिद्रवत्कपोतवर्णानि प्रकोपमुपगतानि त्वङमांसशिरा स्रायूनां शान्तेनातिमात्रं प्रवर्तन्ते। दाहदोषाश्च व्रणानां परिव्यापनं(णं) कुर्वन्ति पित्तसमुत्थेष्विति ॥ अथ शिशिरकालमुपगतानामसात्म्यरससेवनात्प्रचुरपानभक्षणादल्पपादसं चारणादतिव्यायामानुपसेवनाद्विशेषतो दिवा निद्रोपसेवनाच श्लेष्मा संचयमु पगच्छति । नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शीतः पिच्छिलो घनः स्वयोनित्वा न्माधुर्यभूयिष्ठत्वाच कफः प्रकोपमुपगच्छतेि करचरणगुल्फसंधिपर्वस्वतिमात्रम् । अथ श्रेष्मणा महामूलपर्यन्तानि कण्डूभूपिष्ठमध्यभागानि निरुजस्कतयाऽ ग्रगात्राणामस्रष्यभिनिवर्तयन्ति । ततः क्षितिरुहोपलक्षिततलेषु कण्डूयनाद्रतिमुपगच्छन्ति । यावाञ्शोणितप रिश्रा(स्रा)वः, तन्निमित्तं च भूयः कण्डूयते । एष लैष्मिको व्रणः ॥ इत्येवमेतैरेव त्रिभिर्देषैः समन्वितं त्रिदोषसमुत्थं व्रणं विद्यात् । एषां दोषान्वयानामाकृतिविशेषान्वक्ष्यामः । तद्यथा-ऋजूध्र्वमथत्रिपुटश्च तुरस्रः कुटिलो मण्डलो दीधेऽर्धचन्द्रस्यस्रस्तिरश्चीनगतिरेखागतो बाणाकृ तिर्वल्मीकशरावाकृतिर्निन्न उन्नतमण्डलः पिपीलिकागृहसंस्थानः पणवमध्यो भगसंस्थान आडम्बरमुस्वश्चेत्येता एकोनाविंशतिर्वणाकृतयो भवन्ति । तासां व्रणाकृतीनां व्रणवस्तुविशेषात्रयो भवन्ति-त्वकू, संधिः, मर्म चेति । त्वगाश्रयो द्विविधः -तनुः, स्थूलश्च । मर्मभागाश्रितस्त्रिविध -मर्मजः, मर्मसंधिजः, मर्मातिगश्रेति । तत्र मर्मभा गाश्रितौ द्वौ ऋणौ ॥ मर्मनिर्देशभगान्व्याख्यास्यामः- अथाऽऽहाराचारव्यवायव्यायामसंभवाना मपकपच्यमानपङ्कानां त्रैकाल्योपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः ॥ एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपतितानां दोषसमुच्छूायो ग्रन्थि पाकमुपगच्छति । क्षेष्मशोणितयोर्यत्तु(?) स्वैराहारप्रचारैः संघातो भवति । कर चरणसंधिवडूक्षणबालगात्रपृष्ठवंशाक्षिकूटकुम्भासनकर्णाण्डकोशमेण्टूबस्तिगुद रन्धकोष्ठानामन्यतमे प्रदेशे शुषिरमार्गप्रचारो वायुरतिबलत्वाद्रन्थिभागमाध्मा १ क. श्लेष्मांशमु० । २ क. “तो वीणा" । ३ क. १भावान्व्या° । ४ क. ०निपाता० ।