पृष्ठम्:हस्त्यायुर्वेदः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स घडत्योपचाराध्यायः ] हस्त्यायुर्वेदः । भस्म कृत्वा रसान्षट्च क्षरणात्क्षारसंज्ञितः ॥ संयोगातु रसस्त्वेष रसः प्रकृतिसंभवः ॥ १०० ॥ तुषाराग्र्यिथा नागान्निर्दहेच्छिरसः पुनः ॥ विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रक्रिया ॥ १ ॥ वर्जयित्वाऽवगाहं च परिषेकं च शीतलम् ॥ पलाशय्या नागस्य निर्वाते पूजिता भवेत् ॥ २ ॥ आमये पूर्वमुत्पन्ने यश्च मिथ्योपचारतः । उपद्रवति यत्पश्चात्तेन स स्यादुपद्रव ॥ ३ ॥ कायसंरक्षणार्थं च वर्णज्ञानार्थमेव च ॥ एकमेव च्छावं विद्याद्यत्र रोम प्रतिष्ठितम् ॥ १०४ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ।। सद्यःक्षतविधानं तु कृत्स्रकल्पमरिंदम ।। १०५ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदमहामवचने तृतीये शल्यस्थाने सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः ।। ३ ।। अथ चतुर्थोऽध्यायः । अथाङ्गराजो मतिमानभिवाद्य मुनिं स्थितम् ॥ पालकाप्यमृषिश्रेष्ठ पुनरेवेदमब्रवीत् ॥ १ ॥ शिरास्राय्वस्थिसंध्यानां छेदे तिर्यक्तथैव च । (*पकस्यापाटने चैव) तन्मे ब्रूहि षडत्ययान् ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।। हीनं तत्रातिरिक्तं च द्विविधं शास्रनिश्चयात् ॥ ३ ॥ वैद्योपचारान्नागानां शास्त्रकर्म विगर्हितम् ॥ गम्भीरानुगतं दोषं शत्रेणामाप्य वारणे ॥ ४ ॥ अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदवि ॥ रुजाः शस्रकृतास्तस्य यथा पूयसमुद्रवाः ॥ ५ ॥ दन्तिनो दाहबहुलाः हीने स्याच्छस्युः श)स्रकर्मणि ॥ व्रणे त्वल्पाश्रये शत्रमवगाढं यदा बलात् ॥ ६ ॥

  • कपुस्तके त्रुटितः पाठः ।

१ क. गडत्परान् । ३८१