पृष्ठम्:हस्त्यायुर्वेदः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० पालकाप्यमुनि [३शल्यस्थाने दीप्तः सम्यक्परिक्रुिझांस्तण्डुलानेवमेव तु । । आमाशयविभागार्थं नाभ्याममिः प्रतिष्ठितः ॥८५ ॥ कायेऽन्नं पचेत्सर्वं सम्यग्वातसमीरितः ॥ यथा संमतिपूर्णस्य शुद्धकोष्ठस्य हस्तिनः ॥ ८६ ॥ सम्यग्विपच्येताऽऽहारो. बलवर्णकरस्तथा ॥ दोषधातुसमत्वं च करोतीति विनिश्चयः ।। ८७ ॥ असम्यक्पच्यमानश्च व्यापन्नस्तु यदा भवेत् । एतदेव विपर्यस्तं करोतीति विनिश्चयः ॥ ८८ ॥ थवसं परिपूर्णाय पीतायाम्बु सचेतसे ॥ या विधा दीयते राजन्सा विधाऽथय कल्पते ॥ ८९ ।। यवसानि विचित्राणि कुवलं पछवानि च ॥ यवसार्थे प्रदेयानि निग्रहाच निवारयेत् ।। ९० ।। व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु ॥ आप्यो धातुवो रक्ततेजसा स तु रज्यते ॥ ९१ ॥ मूर्तिमचैव भूस्तत्र स्वधातुर्विवरं स्मृतम् ।। स्पर्शनं चैव वायव्यमेवं पञ्च गुणाः स्मृताः ॥ ९२ ॥ ३षत्क्षारस्य यः क्षारः स क्षारः क्षार एव तु ॥ स निर्दहति भूतानि स्थावराणि चराणि च ॥ ९३ ॥ शीतलस्तीक्ष्णवीर्यश्च तेजो दहति द्विपान् ।। ये व्रणाः संधिदेशस्था येषां चासृङ्न तिष्ठति ॥ ९४ ॥ उष्णताकृतभीरूणां दाहो येषु प्रयुज्यते ॥ ये व्रणा दूषिता नित्यं येषां चासृङ्न तिष्ठति ॥९५॥ तेषां प्रयोजपेत्क्षारं ये च दाहेऽतिशद्विताः । अत एव विनिश्चित्य ऋषिभिः ससुरैर्तृप ॥ ९६ ॥ तुषारक्षारयोगोऽयं निर्मितो ब्रह्मणा स्वयम् ।। ९७ ॥ क्षारोऽग्रिकर्म कुरुते न च त्रासयते द्विपम् ॥ मृगा ह्येते प्रकृत्या च वनवासाध्वभीरवः ॥ ९८ ॥ इस्पथं कल्प्यते क्षारो गजानां मनुजाधिप । शीतलोऽग्रिर्भगवता कृतो लोकहितेप्सया ॥ ९९ ॥ १ ख. *क्रुिश्यंस्त” । २ क. "विधानार्थं । ३ क. ०ये न प्र" । ४ क. १श्च मामान्न” । ९ क. १५क्ष्णवायुश्च तेजसा तुदति । ६ क. “गोऽपि नि” । ७ क. गजा ।