पृष्ठम्:हस्त्यायुर्वेदः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सद्यःक्षतचिकित्सिताध्यायः हस्स्यायुर्वेदः । ] या न सिध्यति विप्रेन्द्र तन्मे शंसितुमर्हसि ॥ इत्यङ्गपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत् ।। ७१ ।। तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम् ॥ रोगस्याऽऽगमनेऽन्यां वा क्रियां सर्वां विवर्जयेत् । कृत्तिकाक्षेषयोश्चैव मूले वरुणदैवते ॥ ७३ ॥ वारणास्त्वभिभूयेरन्हृतास्त्वेतेषु राक्षसैः ॥ तस्मात्सर्वप्रयलेन तिथीनेतान्विवर्जयेत् ॥ ७४ ॥ क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्त्रकोविदैः । न सिध्यति भहाराज तस्मादेतान्विवर्जयेत् ॥ ७५ ॥ आमच्छेदे तु ये दोषास्तान्सर्वाञ्शृणु पार्थिव । आमच्छेदे तु रुधिरं दावाग्रिरिव कुप्यति ॥ ७६ ॥ कुपितं कोपयेत्पित्तं त्वञ्जांसं चापि दूषयेत् ॥ वायुना सह संगम्य श्वयथु जनयेदृशम् ॥ ७७ ॥ ततोऽस्य वेदना घोरा दाहश्चैव प्रवर्तते । अतिप्रवृत्ते दाहे च विसर्पस्तस्य जायते ॥ ७८ ॥ नीलपीतारुणनिभैः स्फोटैः समुपवीपते ॥ न तिष्ठत्यथवा रक्त स्रायुच्छेदोऽपि वा भवेत् ॥ ७९ ॥ स्रायुच्छेदेन स्वक्षत्वं गद्वदत्वं च जायते । स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात् ॥ ८० ॥ एतदर्थं न कुर्वीत आमच्छेदं तु कुक्षरे ॥ तस्मात्सूपकं श्वयथु छेदयेत्क्रमशो भिषक् ॥ ८१ ॥ चसुर्दष्टाहिदष्टस्य यथा नास्ति चिकित्सितम् ।। एवं तु कुपिते रके नेत्मे(?)स्ति भेषजम् ॥ ८२ ॥ अत ऊध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति ॥ जाठरः पृथिवीपाल नाभावग्रिः प्रतिष्ठितः ॥ ८३ ॥ सभ्यक्पचति तत्रस्थमाहारं तु चतुर्विधम् ॥ यथाऽभिर्विपचेद्राह्यो जलं स्थालीमदूषयन् ॥ ८४ ॥ १ क. १०गमागतभन्यां । २ क. ०ते रुधेिरे वि० ।