पृष्ठम्:हस्त्यायुर्वेदः.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२ गात्ररोगभेदाध्यायः ]
३४६
हस्त्यायुर्वेदा ।

प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽश्रु जायते ।
कुल्माषतिलकिण्वानि क्षीरेण सह पेषयेत् ॥
कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः ।
पाचयेद्घृतसंमृष्टं चक्रतैलं मतङ्गजः ॥
हस्तेन तस्य गात्राणां मनं चापि कारयेत् ।
क्रमव्यायामवृद्धिं च विनतस्य चिकित्सितम् ॥



आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च ।
यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति ।
मिथ्या च सहसा चैव यो गजः परिणीयते ।
ततस्तस्य भवेद्रात्रं मणात्सरुजं भृशम् ॥
स गच्छति समुत्क्षुत्य गात्रमुद्धाम्य वा ऋप ।
सहसा जापते चास्य श्वयथुर्गात्रसंधिषु ।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् ।
सुखोष्णेन भवेचास्य निवृत्तिस्तस्य कर्मणाम् ।
तर्कार्या उरुबूकाणां शिग्रेो रक्तस्य कारयेत् ।
कण्टकारिकयोश्चैव कपित्थस्य तथैव च ॥
पत्रभङ्गान्समादाय निकाथ्य पञ्चमूलयोः ।
नाडीस्वेदं यथाप्रोक्तं सत्रेहं चैव मर्दनम् ॥
यवचूर्ण च किण्वं च तथा कृष्णां च मृत्तिकाम् ।
अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत् ॥
तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत् ।
तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत् ।
मूत्रं वेणिकया चाल्य गात्रयोर्वेष्टय बन्धयेत् ।
विमृष्ट च ततः कार्य सेचनं मर्दनानि च ॥



(*गात्रं यस्य भवेच्छूनमपरा वाऽपि दन्तिनः ॥
तस्य लिङ्गानि वक्ष्यामि चिकित्सां च पथाक्रमम् ।।
बलाबलमविज्ञाय सहसा यः प्रमुह्यति ॥ )


  • धनुश्चिद्दान्तरगतो नास्तिपाठः कपुस्तके ।

१ ख. ०ल्मालति” । २ ख. पीषयेत् ।