पृष्ठम्:हस्त्यायुर्वेदः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्यःक्षतचिकित्सिताध्यायः ] इस्त्यायुर्वेदः । शृणुष्व मे महाराज यदर्थं दीयते पयः ॥ (* इमे च सर्वे ऋषयः) सहितास्तु त्वयाऽनघ ॥ ४४ ॥ अस्य शोणितं यस्य निःसृतं वारणस्य वै । तस्मै क्षीरं प्रदेयं स्याद्वृतयुक्तं महीए ॥ ४५ ॥ जातिसात्म्यातु नागानां श्रेष्ठं कापामिदीपनम् ॥ क्षीरं सर्वत्र मधुरं बल्यं रक्तपसादनम् ॥ ४६ ॥ जीवनं वातरोगात्रं बलवृद्धिकरं च तैतत् ॥ रसायनं च पथ्यं च हृद्य वृष्पं गदापहम् ॥ ४७ ॥ अतिप्रवृत्ते रुधिरे धातूनां जायते क्षयः ॥ तन्मूला धातवः सर्वे क्षयाच मरणं ध्रुवम् ॥ ४८ ॥ तस्मात्क्षीरं भवेद्देयं सर्वेर्मधुरकैः ऋ()तम् ॥ एतदर्थं महाराज क्षीरपानं विधीयते ॥ ४९ ॥ ४८ अतः परं प्रवक्ष्यन्ते व्रणोपक्रमहेतवः ॥ प्रहारविगतोष्माणं स्थितं च रुधिरं यदा ॥ ५० ॥ द्वित्रणीयोपचारेण साधयेच्छोधनादिना ।। यवसैः प्रतिपानैश्च स्रहयुतैश्च भोजनैः ॥ ५१ ॥ संजातप्राणमांसस्य प्रतिपूर्णेषु धातुषु । स्नेहपानोपचारेण स्रहमच्छं प्रयोजयेत् ॥ ५२ ॥ त्रेहेन च विर(रि)क्तस्य बस्तिकर्म प्रशस्यते ॥ सविरितं च विज्ञाय तेहपानं प्रैवर्तयेत् ॥ ५३ ॥ अविरिक्तस्य तैलेन शृणु दोषं नराधिप ।। आक्षेपं वा विलभते अतीसारमरोचकम् ॥ ५४ ॥ अथवा पाकलं घोरं मरणं वा नियच्छति ॥ एते चान्ये च बहवो दोषाः स्युर्युर्विरिक्ततः ॥ ५५ ॥ विरिक्तस्य वै राजन् बलं तेजश्च वर्धते ॥ स्रहषानविधिश्चैव बस्तिदानविधिस्तथा ॥ ५६ ॥ तस्मिस्तस्मिन्करणे पुरस्तादेव कीत्र्यते । एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ।। ५७ ।।

  • कपुस्तके नोपलभ्यते । धातूनां क्षये हेतुप्रदर्शनपरोऽयं पादः ॥

१ क, तस्य । २ ख. यत् । ३ ख. निवर्तयेत् । ४ क. °न्प्रकारेण पुन् । ३७७