पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ गजशान्त्यध्यायः] इस्लापुर्वेदः । आयुर्वेषस्त्विहाध्याये वारणानां समाप्यते ॥ चतुर्थे षोत्तरं स्थानं परिचाराभिक्षितम् ॥ ४९{ यस्त्विषं निखिलं वैद्यः श) वेति ससंग्रहम् ।। यथावत्सपरीवारं प्रापणे न,स मुति ॥ १० ॥ तस्य राज्ञो गजा नित्यं हस्ते दे; जिगीषुणा ॥ स च योग्यः क्रियां कर्तु वारणानां भिषग्वरः ॥ ५१ ॥

  • शुभविधिमनुसृत्य यश्चिकित्सां

निपुणर्मातिनियतं करोति वैद्यः । स भवति सततं नृपेण पूज्यः कृतमति(?) विबुधः समीक्ष्य नागान् ॥ ५२ ॥ इति राजकुलप्रदिशं चिकित्सा मृषिप्रऋषभः स चकार पालकाप्यः । तनुरुहचरणाय पृच्छते मां मुरपतितोयधनेश्वरोपमाय || १५३ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धोपदेशे उत्तराभिधाने परिवारचतुर्थस्थाने पट्टत्रिंशो गजशान्त्यध्यायः ॥ ३६ ॥ , परिसमापेयं पालकाप्यविरचिता हस्त्यायुर्वेदसंहिता। ५७