पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो– नवोदकाभिंदृष्टाः पृथिव्या गन्धवद्भवेतू ॥ (*ष्टपस्य विजयं विथाछीओोत्थानो विधूमतः ॥ १३५ ।। रणाद्यदि पशुर्मनुष्यो वत्सो वा चापि वा पुरुषर्षभः ॥ ३६ ॥ विद्यांद्वजानां सू भयै सारोहपरिकर्मणाम् ॥ पुरोहितविनाशाय तं निमित्तं विनिर्दिशेत् ॥ ३७ ॥ शान्त्यर्थं तस्य पापस्य विधिमन्यं समाचरेत् ॥ } ऐरावतं समारुह्य यथेन्द्रेण पुराजितः ॥ ३८ ॥ जयसां पार्थिवाञ्शस्त्वामारुह्य यथा रणे । यदि दक्षिणगन्धस्य शस्तं चंक्रमणं भवेत् ॥ ३९ ॥ नागराजस्य नृपतेर्भूलाभं तत्र निर्दिशेत् ।। शत्रुहानें विजानीयाद्वामक्रान्ते विपर्ययः ॥ १४० ।। छत्रध्वजपताकानामुल्कानां दर्शनं तथा ॥ भेदेन कलशानां च सत्पोत्राणां च छेदने ॥ ४१ ॥ धात्रीघातो विजानीयात्तस्मिलुत्पातदर्शने ॥ तोरणाद्वारमाप्नोति यदि नागो निवर्तते ॥ ४२ ।। क्रोधाभिभूतः स गजो विनश्यति न संशयः ।। श्रद्धया तु हविःशेषे पिण्डे भुते यूदा गजः ॥ ४३ ।। महामुभिक्षं जानीयादुर्भिक्षं छर्दनाद्भवेत् ॥ महद्भयं तत्र भवेत्तस्मिनुत्पातदर्शने ॥ ४४ ॥ 'संमः स्रिग्धोऽनुनादी च गम्भीरः पण्डितस्तथा । वारणाय पदा शब्दस्तद्भवेज्जयलक्षणम् ।। १४५ ।। भिन्नोऽल्पशब्दो रुक्षश्च भेरीजर्जरनिस्वनः । वादित्राणां पदा शब्दस्तदा न जयपकल्पते(?) ॥ ४६ ॥ विस्वरं रवते भूमिः कम्पते स्फटते तथा ॥ नीराज्यमाने नगेिन्द्रे भंतरं त्वन्यमिच्छति ॥ ४७ ॥ "निमित्तान्येवमादीनि शृभान्येव निवेदयेत् । एसेष्वपि च कर्तव्यं शान्तिकर्म निवेशयेत् ॥ ४८ ।।

  • धनुयान्तरगतो नास्ति, पाठः कपुस्तके ।

[ ४ उत्तरस्थाने १ क. समाप्ति० ।