पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ गजशान्त्यध्यायः ]

. इस्पायुर्वेदः ।

। तत्रार्थहानेि जानीपात्तस्मिखुत्पाद करीषधूमसंकाश इन्द्रा हस्तिनां संक्षयं क्षिप्रै तद्विधावङ्गिरादिशेत् ॥ कक्यः कपिसंस्थानमथ वर्षसमन्धिकः ॥ १९ ॥ भपनाशं तदाऽऽरूपाति हूयमानो हुताशनः । हरिद्धारिद्रवर्णाभो वेपमानो यदाऽनलः ॥ २३ ॥ ७१५ पाशाकृतिनिभश्चापि रांज्ञो निधनमादिशेत् ॥ २४ ॥ विच्छिन्नद्रवसूर्याणामाकृतारुदितस्वरः । वामनो यस्य गन्धौघधूमः प्रतिनिवर्तते ।। १२५ ॥ मत्स्यशोणितगन्धस्तु त्यौ(?) मजश्च यो भवेत् । राज्ञस्तत्र वधं दद्याच्छात्रोतैरिमैर्भिषक् ॥ २६ ॥ अशुभान्येवमादीनि निमित्तानि च भूपते ।। प्रासादादिभिरुचाभिः स्त्रीपदकलशाकृतिः ॥ २७ ॥ प्रदक्षिणावर्तशिखोऽससरस्रोदधिस्वनः ॥ शङ्खप्रभवमेघानां मेघदुन्दुभिनिस्वनः ॥ २८ ॥ सुवर्णरजतप्रख्पक्षीरपायसगन्धवान् । शस्राणां कवचानां च ध्वजानां च महीपते ॥ २९ ॥ भास्वते तेजसाऽत्यर्थे संग्रामे जयमादिशेत् ॥ प्रहृष्टमनसश्चैव शुक्ताम्बरधरानपि ।। १३० ॥ ईरयेयुः शुभान्भावांस्तज्छेयं जयलक्षणम् । यदा त्वशुभोऽप्रसन्नो”“द्धव्यवाहन ।। ३१ ।। महाभयं विजानीयात्तस्मिनुत्पातदर्शने ।। मृजन्मूत्रपुरीषो वै निद्राम(?)न्दुर्मना गजः ॥ ३२ ॥ व्याधितात्तेन भूयश्च निर्दिशेच्छात्रकोविदः । . असंक्षान्तमना पस्तु'निर्गच्छेत्तत्र वारणः ॥ ३३ ॥ यत्रासिद्धिं विजानीयानृपतेर्जयलक्षणम् ॥

                              • प्रकृति“पाश्र्चतो वा मतङ्गजः ॥ ३४ ॥

१ क.धूपसं°। २ क. “कृतीरु” । ३ क. तुल्यौ । ४ क. यात्राधितं । क. पृष्ठतः प्रकृतिर्यश्च पार्श्वतो.।