पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४ उत्तरस्थाने सर्वेषु च प्रवाहेषु क्षेत्रनीराजनांमु च ॥ नागानां च वेशेषु मङ्गल्या चारुणी स्मृता ॥ ७ ॥ पूजितां देवमनुजैः प्रसन्नां दर्शयामि ते ॥ ८ ॥ वारुण मे छ्हा त्वं सेनान्ये भद्रमस्तु ते । संप्रयच्छस्व नागानां वर्णारोपययशांसि च स्वाहा ॥ ९ ॥ इमे शङ्ख मृदङ्गाश्च कांस्थवाद्यानि यानि च । वीणा सपाणिपणवो(वा) नार्यः परिषदं गताः ॥ ११० । आहृता मङ्गलार्थ वै गायन्तेमधुरस्वराः ॥ हैकरात्रं दिवसं विजयाय कृपस्य च ॥ ११ ॥ विविधानि च रूपाणि सम्यग्बद्ध्वा हुताशनै कृ(ी)पमाने(णे) निमित्तज्ञी लक्षयित्वा विनिर्दिशेत् ॥ १२ ॥ कृ(क्री)यमाणं क्षयं याति योऽमिश्विटचिटायते ॥ छिद्रार्थ पुरुषश्चापि वस्रगन्धस्तथैव च ॥ १३ ॥ अनेकवर्णो भवति अभ्रकाकृतिसंस्थितः ॥ होतृदाही च यो वह्निर्टिजानां क्षयमादिशेत् ॥ १४ ॥ (*कूजमानस्तलिङ्गाद्योऽक्षयं राज्ये विरूपवान् । धूमवाम(न)श्मवान्नाथ चर्मगन्धसमश्च यः ॥ ११५ ॥ गोमुस्वाकृतिसंस्थानो गवां स क्षयमादिशेत् ॥ ) अव्यक्तवर्णो दुर्गन्धिर्विप्रकीर्णशिखोऽनलः ॥ १६ ॥ क्षिमं विनाशयेद्राष्ट्र साम्राज्यं सपुरोहितम् । राज्ञीमरणमेवापि वसागन्धसमोऽनलः ॥ १७ ॥ हीनस्वनश्च दीप्तामिः कुणपस्येव दह्यते ॥ संबन्धस्याच्छिन्नशिखो हतमारुयाति पार्थिवम् ॥ १८ इपामः पापकृतिश्चापि वायसप्रतिनिश्चयः । राज्ञः कोशविनाशाय युवराजवधाय च ॥ १९ ॥ एतद्धि कुरुते वह्निरविधूमाकृतिश्वपः ॥ करे चोरसि ही च होतृदाह्रीं च यद्भवेत् ॥ १२० ॥ धनुश्चिान्तरगतो नास्ति पाठः कपुस्तके । १ क. प्रदेशेषु । २ क. होतृदाहे।