पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकृष्णविक्लिखिो– [*उत्थाने सेनाप,ि शक्तिधरं गजानां स्वामिनं प्रभुम् ॥ ७९ ॥ षष्ठीप्रिय क्रौञ्चरिपुं षण्मुखं द्वादशेक्षणम् । रक्तमाल्याम्बरधरं घण्ठावर्हिणकुछुटान् ॥ ८० ॥ रक्तप्रतिसरामायः पताकावत्सचन्दनैः ॥ ८१ ॥ अर्चयेदुडसंपावपायसस्वस्तिकादिभिः ॥ तेषां प्रवर्तयैश्चापि समृद्धे जातवेदसि ॥ ८२ ॥ आशिं चास्याऽऽहुतिं तस्य भूपः स्वस्ति गजे पुनः । भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥ ८३ ॥ संप्रयच्छन्सु नागानां वर्णारोग्ययशांसि च स्वाहा ॥ पूर्ववक्षिणतो यां च दक्षिणां च दिशं तथा ॥ ८४ ॥ वायव्यां चोत्तर चैव तथा पूर्वो” “गाम् ॥ ८५ ।। ततोध्वं विदिशं दन्वे अदितिं देवमातरम् ॥ आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः । भवन्त्वरोगाश्च गजाः समृ िपान्तु याजकाः ॥ ८७ ॥ समयगछन्क्षु नागानां वर्णरोग्पयशांसि च । स्वस्तिकापूपसंपावमधुजालान्भृतं दधि ॥ ८८ ॥ हिरण्यं च सुवर्ण च वासांस्पभिनवानि च ॥ धौरेपं च सुरां चैव वाचैषा वरवारुणी ॥.८९ ॥ मुडमोदनमाख्यं च मत्स्यान्धुल्माष एव च । सर्वमेतृदुपन्यस्तं ब्रह्माणामग्रतोमिमान्।। ९० ।।

  • 'लानान्' इति-भवेत् ॥

प्रयच्छस्व च नागानां वणारीग्यशांसि च स्वाह्वा ॥ ९ ॥