पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ गजशान्त्यध्यायः ] – : हस्स्यायुर्वेदः तथैव सर्वतोऽनन्तामभिष्यामि कृताञ्जलिः॥ मूमिधरान्भुजङ्गांश्च तानभिष्ये कृताञ्जलिः। आशिं चास्याऽऽहुतिं .तेषां भूयः स्वस्ति-जे पुनः ॥ ६४ ॥ भवन्त्वरोगाश्च गजाः समृद्धि, यान्तु याजकाः ।। प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ६५ ॥ सरितश्च नमस्कृत्य चतुरश्च महोदधन् ि} . |गङ्गां च यमुनां चैव नर्मदां च महानदीम् ॥ ६६ ।। गोदावरीं भीमरथीं कृष्णां वेणां च नूिम्रगाम् ॥ विपाशां च वितस्तां च चन्द्रभागामिलावतीम् ॥ ६७ ॥ | तापीं च मनसस्ताप कौशिकं गण्डकीमपि । | कुर्वन्तु स्वस्ति नागानां निर्वाणं च रणे तथा ॥ ६८ ॥ आपगाः सरितश्च स्युर्देशेषु नगरेषु च । | आशिं चास्याऽऽहुतिस्तेषां भूयः स्वस्ति गजे पुनः ॥ ६९ ॥ भवन्त्वरोगाश्च बजाः समृद्धिं यान्तु याजकाः ॥ | प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ७० ॥ भूमी(मि)धरानभिमतान्महातेजान्महाबलान् ॥ वन्दे वन्द्यान्मुहाभागाञ्थुचिर्भूत्वा कृताञ्जलिः ॥ ७१ ।। अनन्तं प्रथमं वन्दे सर्वलोकाभिपूजितम् ॥ ७२ ॥ कर्कोटकं धूमशिस्वं वासुकिं च महाबलम् ॥ कालिकं चान्न वन्दित्वा बलमुत्पलमेव च ॥ ७३ ॥ हरिं च विद्युजिहं च कम्बलाश्वतरावुभौ ॥ उभयं च तथाऽऽदित्यं जिह्वां चोपरि लेढि च ॥ ७४ ॥ प्रपतन्तं:” “श्वापि लाङ्गलेन निषेवते । अणुनगो महानागः पञ्चशीषे महाबलः ॥ ७५ ।। नागो मणिगुहश्चैव पे चापे धरणीधराः । . . कुर्वन्तु स्वस्सि नागानां निर्वाणं ते रणे तथा ॥ ७६ ॥ अन्तर्भूमौ च ये नागा ये चापि दिशि गोवराः ॥ आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ७७ ॥ ११ १ क. °न्तः करैश्चापि ।