पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यबुनेिविसत्रितो- अदिते नमस्तेऽमते नमस्ते देवसवितुर्नमस्ते ॥ [४ उत्तरस्थाने विबोधयन्त्यस्सरसो बहवस्ताश्च ब्राह्मणाः ॥ पागं च, म पृच्छस्व.प्रसन्नो हव्यवाहनः ॥ ५०॥ श्रु(सु)वेणाऽऽज्यं मृहीत्वाऽथ.शान्तिर्भवतु हस्तिनाम्, स्वाहा ॥ समिधे स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवःस्वः स्वाहेतिा॥५१॥ द्रौ वेोधय भूतानि ब्राह्मणं वाऽमितौजसम् ॥ सहस्राक्षं भूपतिं च कुबेरं वरुणं यमम् ॥ ५२ ॥ विष्णु चैव महात्मानं तथा नारदपर्वतौ ॥ उद्दालं काश्युपं कालं मरीचेिं भृगुमेव च ॥ १३ ॥ ऋषिमुख्यानैमिष्यामि सर्वानेव कृताञ्जलिः ॥ आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ५४ ।। भवन्त्यरोगाश्च गजाः समृद्धिं तद्धि याजकाः । द्विरदानां प्रयच्छन्तु बलारोग्यपशांसि च स्वाहा ॥ ५५ ॥ यक्षा भूतानि गन्धर्वा ओषध्यश्च दिशां गजाः ।। आदित्या मरुतत्रैव अश्विनौ च तथा ग्रहाः ॥ ५६ ॥ गजानां संप्रयच्छन्तु वणरोग्ययशांसि च । ऐरावतं पुष्पदन्तं कुमुदं वामनं तथा॥ ५७ ॥ पुण्डरीकं नीलवर्ण सार्वभौमं सुतेजसम् ।। सुप्रतीकं व नागौ द्वौ पर्वमालिनमेव च ॥ ५८ ॥ महागजास्तथैवान्ये तान्नमस्मै (?) कृताञ्जलिः ॥ आशिं चास्याऽऽहुतिं चैव भूयः स्वस्ति गजे पुनः ॥ ५९ ॥ भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥ प्रयच्छन्तु व नागानां वर्णाग्यशांसि च ॥ ६० ॥ अङ्गिरोजमदग्री च वसिष्ठ पुलहं क्रतुम् ॥ दीर्घ परिचरं चैव'पुलस्त्यं व्यवनं तथा ॥ ६१ ॥' “देव्यः सद्यः स्थितास्स्वापस्तथा पर्वतमालिनम् ।। हिमवत्वमुत्वांश्चापि तथैव कुलपर्वतान् ॥ ६२ ॥ 'नमस्यामि ? इति भवेत् ।