पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुरसे सूपलिझे दक्षिणे उन्नते शुभे ॥ उत्सेधवश्च शुङ्कुमीशात्मार्गापतः शुभम् ॥ ३५ ॥ मुदृढं ठपापतस्तम्भं चतुरस्र समाहितं ॥ उत्सेधेन दशानि दशुरत्युत्तरे भवेत्, ॥ ३६ ॥ तस्याग्रे क्षौमकं बद्ध्वा शितयासी तथा स्मृता ॥ गोमयेनोपलिप्ताय पूर्वमेव सदाचितः ॥ ३७ ॥ हिंसां न जनयेत्तत्र तथां जनजनाविधिः ॥) नोद्यानदेवोपहतान्नार्धशुष्का दृढात्मनः ॥ ३८ ॥ अनुगम्य नवान्वृक्षानृजुवृत्तान्शुभस्थितान् । उत्सेधाद्वादशारत्नीन्कारपेतु विचक्षणः ॥ ३९ ॥ चन्दनैश्च यथोतैश्च स्रापयेद्नुपर्वसु ॥ युग्मानि तस्य नागस्य कारपेदहतानि तु ॥ ४० ॥ हरिद्रापिष्टमादाय कुर्यात्पञ्चाङ्गलानथ ॥ मङ्गलानि च सर्वाणि कारयेत विचक्षणः ॥ ४१ ॥ रोचनायाः प्रियङ्ग्वा च सम्यङ्नागं समालभेत् । अद्भिश्चालंकृतं घृष्टं कुशाभिः समविस्तरेत् ॥ शोभितं वैजून्तीभिर्निबद्धः पश्चरज्जुभिः ॥ ४२ ॥ आरोग्याय च नागानां नृपस्य विजयाय च ॥ मध्ये च स्वस्तिकं कुर्यात्प्रशस्तांश्छत्रकुञ्जरान् ॥ ४३ ॥ अवकीर्णीय जलैश्च यज्ञभूमेिं समन्ततः ।। कुशोदुम्बरशास्वाभिरच्छिद्राग्राभिरेव च ॥ ४४ ॥ प्रागग्राभिरुदग्राभिजतवेदः परिस्तरम् । सचन्दनाभवान्कुम्भान्पूरयित्वाऽथ वारिणा ॥ ४५ ॥ स्थापयित्वा यथाभार्ग यागं समवकल्पयेत् । सर्वमेव च संयुक्तमनुपूर्वं च'निक्षिपेत् ॥ ४६ |. ततो मैत्रे मुर्ते च बोधयेज्जातवेदसम् ॥ काद्वैः पलाशकैश्चापि संयुक्तोदुम्बरैस्तथा ॥ ४७ ॥ ज्योतिः जनयेत्तत्रःपावकं जुहुयात्ततः ।। हीत्वोदकपात्रं च मोक्षपेद्धव्यवाहनम् ॥ ४८ ॥ १ क. "थावजननावधिः । 9५