पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • ाँ

दीवज्ञान्वरितों दर्भान्विशायाँ चैव भोजनम् ॥ अक्षर्न तगरोशीरभिपहुं चैव योगवित् । कुकुटं च वराहं च द्विखुरं च समाहरेत् ॥ २२ ॥ च तथा स्यातां द्वौ स्यातां व्यक्षनौ तथा ।। चापि पिटकौ(के) स्पातामष्टौ पटलकानि च ॥ २३ ॥ सर्वरौषधींश्चापि धूपनं व्यसनानि च ॥ रक्षाविधानं कुर्वीत गजानां स्वस्तिवाचनम् ॥ २४ ॥ तन्दुलाः स्वस्तिकाः पूसा नवामं पापसं मधु ॥ पलाशाश्चापि समिधः शियुकोदुम्बरास्तथा ॥ २५ ॥ अच्छिवाग्राः कुशाचैव दीघग्रा इरितास्तथा ॥ गर्भागमे च कर्तव्या शान्तिः संध्यायेऽपि च ॥ २६ ॥ पुरोहितो दक्षिणे च जुहुयाद्रव्यवाहनम् ॥ उत्तरा िव जुहुयाद्वैद्यः शुचिरलंकृतः ॥ २७ ॥ अहतक्षौमवसनः शुचिर्भूत्वा कृतावलिः ॥ प्रजापतिं च विष्णु च सर्षभं च शचीपतिम् ॥ रुद्रं च बलदेवं च वरुणं धनदं तथा ॥ २९ ॥ सेनापतिं नमस्यामि गजानां स्वामिनं प्रभुम् ॥ सर्वजयमिमं य यज्ञभूमेिं भकल्पपेत् ॥ ३० ॥ “ रतो वाऽपि ब्राह्मणानुमते शिवे ॥ प्रागुदक्पणपे(वणे) देशे स्निग्धो“निधिना शिवे ॥ ३१ ॥ निवमानश्छापायाँ मुहूर्ते पूजिते तथा ॥ ३२ ॥ गोमयेनावलिप्याथ पङ्गभूमिं निवेशपेत् ॥ तस्या स्थानान्तरं तत्र कुर्यादष्टावरत्नपः ॥ ३३ ॥ तोरणे माङ्कमुखे वाऽपि शतयासि च कारयेत्. ॥ प्रागुदक्यषणे देशे शय्याभागं च कारयेत् ॥ ३४ ॥