पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ गजशान्त्यध्याय ] : हस्त्यायुर्वेदः । जयाय नृपतेर्यस्माद्यज्ञे यज्ञेन कारयेत् ॥ अयं हि प्रथमो यज्ञो नागानां संप्रवर्तते ॥ ५ ॥ सोऽयं संवत्सरे साध्यो यज्ञे नात्र विधीयते(१) ॥ तदा लोहित्यशिखरे संनूहश्वाऽऽयुधानि च ॥ ६.॥. तदा नीराजनाकालं दाहकाले प्रयोजपेत् ॥ नीराजना वाऽऽश्वयुजे गजानां संप्रचक्षते ॥ ७ ॥ रोगाणां तु निवृत्त्यर्थं तथा रक्षांसि पन्नगाः)॥ --- पिशाचा गुह्यकाश्चैव गन्धर्वा यक्षराक्षसाः ॥ ८ ॥ दानवाश्चैव सर्वेऽपि कौमाराश्चापि ये ग्रहाः ॥ ये घोरा राजयक्षमाणो रुद्ररौद्राश्च देवताः ॥ ९ ॥ उपस्सगाश्व पापाश्च पाडा नक्षत्रजा च या ॥ बलिं वा भोक्तुकामाश्च (*हन्तुकामास्तथा परे ॥ १० ॥ तथा क्रीडितुकामाश्च ) घोररूपा महाग्रहाः ॥ देवोपघाता ये चान्ये तत्र शान्ति ब्रजन्ति ते ॥ ११ ॥ एतदर्थं महीपाल गजनीराजना स्मृता ॥ कार्तिकी प्रथमा राजन्द्वितीया फाल्गुनी तथा ॥ १२ ॥ आषाढी तु तृतीया स्यातिस्रो नीराजनाः स्मृताः । चातुर्मासी भवेत्काय गजानां हितमिच्छता ॥ १३ ॥ तत्र पागं प्रवक्ष्यामि तन्मे शृणु नराधिप ।। अश्वयुक्श्रवणं चित्राहस्ताविन्यः पुनर्वसुः ॥ १४ ॥ एष नक्षत्रयोगस्तु मशस्तो गजकर्मसु । तिथिं तृतीयामिच्छन्ति तथा चैवात्र पञ्चमीम् ॥ १५ ॥

                                • सप्तमीं चैव तथा चैकादशीमपि ॥

सावित्रं विजयो मैत्रो ध्रुवश्चाभिजितस्तथा ॥ १६ ॥ एते मुहूर्ता पश्च स्युः कर्भारम्भेषु हस्तिनाम् । अथ पुण्याहघोषेण मुहूर्ता ये प्रकीर्तिताः ॥ १७ ॥ तेषामन्यतमे कुर्याद्विद्वान्यविधिं शुभम् ॥ यथाई देवतानां च भूतानां च बलिं हरेत् ॥ १८ ॥ उछापिकाश् लाजाश्च धान्यं दधि घृतं मधु ॥ पायसं मत्स्यकुल्माषलोहिताचं गुडौदनम् ॥ १९ ॥ धनुश्चिद्दद्वयन्तःस्थो नास्ति पाठः कपुस्तके । ७७ः