पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिरित ['४.उत्तरस्थाने प्रचार्य वारणाभाजन्वृक्षभङ्गणाशनान् ॥ अधिष्ठिता महारानैरेकंहारैः युसंवृतैः ॥ ५५ ॥ • सप्ताहमेवं संचार्य जपहोमपरायणैः ।। . पुरोहितस्तु कुर्वीत शान्ति पापमणाशिनीम् ।। ५६ ॥ तर्पयित्वा द्विजाननैर्दक्षिणाभिश्च पूजयेत् ।। वासयेत्सहवत्सेषु तृषभाधिष्ठितास्तु गाः ।। ५७ ।। प्रवेश्या वारणा राजन्हस्त्यारोहैर्वशारदैः ॥ ५८ ॥ वैचैरहतवासोभिः सह व्याहृतिशोभिभिः ॥ आलानीयास्ततस्सम्भे बन्धेनानेन वारणाः ।। ५९ ।। यथा शतक्रतुः पूर्वं दृश्यते गर्भदारितः । भूयःस्वात्मा पथा वत्स पुनः प्रविश स्वं पृहम् ॥ ६० ॥ भरद्वाजो मरुद्भिश्च हृतो भूप उदाहृतः ॥ तथा पुनः स्वशालायां क्षेमं वा लभ संश्वतः ॥ ६१ ॥ प्रविशंस्तु निरुद्धस्नु स्तम्भे तिष्ठ शरच्छतम् ॥ अरोगो बलवान्भूयो राज्ञश्च विजयावहः ॥ ६२ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने महाप्रवचने वृद्धोपदेशे उपसर्गनिपणं नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ॥ अथ षट्त्रंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृष्छति ॥ चतुर्मासीषु सर्वासु कथं नीराजपेद्रजान् ॥ १ ॥ जेहाभिहाराश्वयुजे कथं यो विधीयते ॥ को विधिः कोऽत्र नियमः को यज्ञः का व देवता ॥ २ ॥ प्रब्रूहि पृच्छतस्तन्मे यथावन्मुनिसत्तम ॥ स पृष्टस्त्वङ्गराजेन पालकाथ्यस्ततोऽब्रवीत् ॥ ३ ॥ इदं शृणु महाराज यन्मां त्वं परिपृच्छसि ॥ लोहाभिहाराश्चपुजे योजपन्माक्प्रपोजयेत् ॥ ४ ॥