पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ उपसर्गनिरूपणाध्यायः] इस्पायुर्वेदः । व्याधिं दृष्टैव हरिणास्ततोद्विग्रा विचेतसः । अश्रुणि मूत्रं लालां च सकृन्मूत्रन्ति चासकृत् ॥ ४० ॥ विमुच्य आरवं घोरं वेपमाना ज्वरातुराः ।। . मदान्धा इव मातङ्गा गच्छन्ति विषमेष्वपि ॥ ४१ ॥ प्रपतन्ति भयाच्चापि म्रियन्ते मारपन्ति च । दिव्ययोगं समास्थाय ज्वरे योऽनुपसर्पति ॥ ४२ ॥ पुनर्नष्टः पुनः सृष्टः प्रहृष्टः पार्वतोऽग्रतः ॥ ) भूमावाकाशसंस्थश्च घोरा माया विदृश्यते । ४३ ॥ एवं क्रूरो वैष्णवस्तु सर्वभूतवशंकरः ॥ यदा स्पृशति मातङ्गं तदा शय्यां विनाशयेत् ॥ ४४ ॥ चतुर्थे च महाराज पाकलो गजमाविशेत् ॥ गृह्णात्याकलयत्यन्नः(त्रं) स्पृशत्युच्छासयत्यपि ॥ ४४ ॥ गृहीतो म्रियते सद्यो महापातं नयत्यपि ।। दर्शयेत्सर्वरूपाणि क्रमेणार्नुमितो गजः ॥ ४६ ॥ संस्पृष्टश्छायया त्यक्तश्चिरादूपाणि दर्शयेत् ॥ “ सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७ ॥ तमुत्रासितमित्याहुः पाकलेन मतङ्गजम् । बृहते हस्तिरुपाणि हस्तं निष्पिष्य भूतले ।। ४८ ॥ दुतं च पथि गछन्ति वीक्ष्यक्ष)माणाः समन्ततः ।। प्रस्तब्धकर्णलाङ्गलाः सर्वतोद्विग्रचेतसः ॥ ४९ ॥ न च स्थानेषु तिष्ठन्ति निर्वाणं न भवन्ति च । ध्वरस्तत्रोपसर्गाय चरतीत्यभिलक्षयेत् ॥ ५० ॥ व“न्स कुञ्जरान्हन्ति श्रेष्ठं वाऽपि मतङ्गजम् । तत्र क्रियां प्रकुर्याच शोभार्थी भिषजां वरः ॥ ५१ ॥ पूजयेद्यलतो रुद्रं विष्णु सर्वाश्च देवताः ॥ रात्रौ भूतबलिश्चापि कर्तव्यो मांसशोणितैः ॥ ५९ ॥ सर्वासु राजशालासु चत्वरेष्ववटेषु च । नगरात्स महामात्राभिनयेद्वारणान्बहिः ॥ ५३ ॥ दिशि प्राच्यामुदीच्यां वा स्थानं जनमनोहरम् ॥ मनोरमतान्देशानपरान्दन्तिनां ततः ॥ ५४ ॥ १ “नुगतो । ७० ५