पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

---


पालकाप्यविविरचितो- सशिरस्कं महावर्म कृत्वा गजमयं ध्वजम् ॥

  • ॥ २५ ॥

वैष्णवैश्चापरेडैिर्युतो वै घोरदर्शनैः ॥ २६ ॥ ज्वररूपी स्वयं मृत्युः सर्वेो गजविनाशनः ॥ स तेन पेण पदा गजान्विशति पाकलः ॥ २७ ॥ वातः श्रेष्मा च पित्तं च दन्तिनो रक्तमेव च ॥ २८ ॥ संर्वे भयेन् देहस्थं भयाधिक्यात्मकुप्यति ॥ यदा मुखेन चाऽऽगत्य जघनेनावतिष्ठते ॥ २९ ॥ गजदेहं च सहसा यदा विशति पाकलः ॥ गजस्योभयतो वाऽपि धातवो भयपीडिताः ॥ ३० ॥ भिन्दन्ति हृद्यं देहात्ततो नागो न जीवति ॥ यदा मुखेन चाऽऽगम्य मुखेनैव निवर्तते ॥ ३१ ॥ (* जघनेन यदाऽऽगम्य जघनेन निवर्तते ॥ तदा जीवपते नागः सिद्धिस्तत्र विनिश्चिता ॥ ३२ ॥ बलिकामो यदा वाऽपि गजं गृह्णाति पाकलः ॥) तदा जीवयते नागः सिद्धिस्तत्र विनिश्चिता ।। ३३ ॥ एतत्पाकलविज्ञानं वरतः शृणु लक्षणम् ॥ गजदेहं समाविश्य कामरूपी च कामगः ॥ ३४ ।। वसाशोणितमांसानि वातपित्तकफांस्तथा ॥ दूषयित्वा तु कर्माणि कृन्तत्यन्तर्गतो ज्वरः ॥ ३५ ॥ कुद्धः स्वामी बृहस्येव गृहमध्यगताञ्जनान् ॥ हेतुना येन मातङ्गा ज्वरं पश्यन्ति पिणम् ॥ ३६ ।। प्रवक्ष्याम्यत ऊध्र्व च अग्रिज्ञापकृतं भयम् ॥ प्रविष्टोऽग्रिर्यदा वासे'शमीगर्भस्थितो गजे ॥ ३५ ॥ त्रिदशानां समाख्यातत्तका तामभिरुक्तवान् । मूका भूत्वा ज्वरं घोरं दृष्टा पाकलपिणम् ॥ ३८ ॥ न वै सेस्स्यथ वः शकिं कूरातश्च मरिष्यथ ॥ हेतुना5नेन भीतास्ते ज्वरं दृष्टा द्रवन्ति.तु ॥ ३९ ॥

  • धनुश्चिङ्गान्तरगतो नास्ति पाठः कपुस्तके ।।

---


-- ---- [ ४ -उत्तरस्थाने


----



--

-


-----