पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ौ तौ च घोरावस्यर्थ कविणौ गणनाशनौ ॥ १० ॥ तयोरन्यतमो मोहाचदा विशति पाकः ॥ हुताशनामितिमैठपििवद्वैरुध्र्वमूर्धजैः ॥ ११ ॥ लम्बभूर्वक्त्रमांसश्च महाकर्णो महाभुजः ॥ सिन्दूरसदृशामैश्च वदनेर्जिह्मलोचनः ॥ १२ ॥ शुकपत्रसवर्णाभैः श्मश्रुभिरुपयतामनः ॥ ) दंष्ट्रायुगेन(ग) तीक्ष्णेन करालेनेन्दुवर्चसा ॥ १३ ॥ अन्वमुखो नीलकण्ठः पृथुरस्को महाशिरुः ॥ महाजानुः शुष्कजङ्घः पृथुपादो बृहन्नस्वः ॥ १४ ॥ कपालमालाभरणः शूलधृग्विश्वतोमुखः ॥ तथा स्वट्टाङ्गपाणिश्च नानाप्रहरणायुधः ॥ १५ ॥ व्याघ्रचर्मावृतश्चर्म वितत्याऽऽद्रं गजोद्भवम्॥ मुक्ताट्टहासो विनदन्विविधान्भैरवात्रवान् ॥ १६ ॥ दीप्तमुछालयञ्शूलमुद्वमन्मांसशोणितम् ॥ विचित्रानेकरूपश्च युगाग्रिरिव दुःसहः ॥ १७ ॥ बिाणश्चैव शिरसा शृतं गजकलेवरम् ॥ बहुबाहुमुखः पांशुरदृश्योऽन्यैश्च देहिभिः ॥ १८ ॥ केवलं वारणैद्वैश्यो घोरः प्राणविनाशनः ॥ रुपेणानेन चरति पाकलः सर्वकोपजः ॥ १९ ॥ वैष्णवोऽप्यतसीपुष्पश्यामस्ताम्रायतेक्षणः ॥ विद्युछेोलबृहजिह्वो विकटो वामनाकृतिः ॥ २० ॥ चलस्फिग्लम्बजठरः पिङ्गकुञ्चितमूर्धजः । दारितास्यो महाहस्तश्चिपिटोऽतिमहाभुजः ॥ २१ ॥ वैराहमुस्वदंष्ट्रश्च नरसिंहाकृतिः पुनः ॥ दंष्ट्रान्तरविलमैश्च मानुषैश्च कलेवरैः ॥ २२ ॥ क्रीडमानो विवृत्ताक्षो मृतैर्गजकलेवरैः ॥ २३ ॥ शिवाक्रव्यादगोमायुप्रभृत्यनुगतः सदा ॥ नेत्राभ्यां वदनाचैव मुहुज्वलां समुत्सृजन् ॥ २४ ॥