पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चत्रिंशोऽध्यायः ।

इति श्रीपालकाप्पे इस्त्यापुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने जलौका ' ध्यायश्चतुशिः ॥ ३४ ॥

  • ‘राज्ञः' इति तूतिम् ॥

पालकाप्यमुपासीनं पप्रच्छाङ्गो महापशाः ॥ उपसर्गे हि नागानां कथं भवति दारुणः ॥ १ ॥ कथमाक्षु विपद्यन्ते बहवो वारणा मुने ॥ साध्यैरपि मदैर्युक्ता रिटैरपि विना क्षताः) ॥ २ ॥ श्रेष्ठो वा म्रियते सद्यः कथमेको मतङ्गजः ॥ महाकायेषु मरणं सद्य एव यथा मुने ॥ ३ ॥ एतन्मे पृच्छतो हि सर्वमेतन्महामुने ॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ शृणु राजन्यथातथ्यं यन्मां त्वं पृष्टवानसि ॥ याऽऽकम्प मृगशिरस्तिष्ठत्यन्यतमो ग्रहः ॥ ५ ॥ राज्ञो वा जन्मनक्षत्रं ग्रहः कश्चित्प्रबाधते ॥ यस्मिन्देशे पशुपतिर्विष्णुझ्चापि न पूज्यते ॥ ६ ॥ दैवतानि च सर्वाणि भूतानि विविधानि च ॥ उपसर्गस्तदा रामायते माणनाशनः ॥ ७ ॥ पक्षच्छिद्रेषु सर्वेषु भूतानां न निषेचते ॥ ८ ॥ हि ॥ ९ ॥