पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ जलौकाध्यायः ] हस्त्यायुर्वेदः । १७ स्थूलमध्यारुपकायाश्च परिछिन्ना तु या भवेत् । अध्य(ध्या)यता तु या राजञ्जलौकास्तां विनिर्दिशेत् ॥ २७ ॥ मृत्तिकां शालिपिष्टां च माषचूर्णमथापि वा ॥, विरुक्षयेज्जलौकार्थमर्दयेत्सनुजास्तु या.॥ २८ ॥, शुक्रेन चापि वत्रेण सर्वतः परिवेष्ठपेत् ॥ निबद्धाः सर्वतः कृष्णां मुखमूलमपाशृणोत् ॥ २९ ॥ ततः शरावमध्ये च काञ्चने वाऽथ भाजने ॥ - तत्रैतां निक्षिपेदाशु वस्रमासाद्य तत्त्वतः ॥ ३० ॥ जलैर्निर्वापयित्वा तु जलैौकास्ता भिषग्वरः ॥ क्षीरेण चय लिम्पेदथवा शोणितोक्षिताम् ॥ ३१ ॥ दद्याच्छत्रपदं चापि तस्मिन्ग्रहणहेतुकः ॥ जलौकाभिर्तृहीते तु शोणिते तस्य हस्तिनः ॥ ३२ ॥ कृते दोषापहरणे शोणितं न विदह्यते । ॥ ३३ ॥ कृत्वाऽश्धस्वरसंकाशं मुखं निवसति “ यित्वा तु तदा गृह्णात्यसंशयम् ॥ आदंशस्तुद्यते यस्तु कण्डूमांश्चैव जायते ॥ ३४ ॥ शुद्धवारि “ “ नाक्षिमं तमवगाहयेत्। ॥ दंशं शोणितगन्धेन या तु नैव विमुञ्चति ॥ ३५ ॥ ततः सैन्धवचूर्णेन प्रतिसार्य जलायुकाम् ॥ हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्वजम् ॥ ३६ ॥ ये च वर्णाः समाख्याताः शोणितस्य पृथक्पृथक् । तान्वर्णान्वा निरीक्षेत निःसृते शोणिते भिषक् ॥ ३७ ॥ इन्द्रगोपकवर्ण तु शुद्धं स्याद्यदि चेतरम् । तस्मात्तं निःसृतं कुर्याद्रक्तमाशु विजानता ॥ ३८ ॥ ॥ न ह्यदृष्ट प्रकोपे च ******************** इषज्जातं तु रुधिरं न व्याधिरतिवर्तते ॥ ३९ ॥ दोषौवेशं च शमयेच्छीतंलैर्मधुरैस्तथा ॥ “ पूर्वमम्लाभिः कीर्तितास्ते जलौकसः ॥ ४० ॥ यदि वा कुशलो वैद्यः सविषामवतारयेत् ॥ विकारस्तत्र कात्स्न्येन पथावदुपदेक्ष्यते ॥ ४१ ॥ १ °येज्जलम् । २ क ०षावशेषं श° ।