पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ . पालकाप्यमुनिविरचितो – [ ४ उत्तरस्थाने-- इन्द्रायुधनिभप्रख्या ऊध्र्वराजीमुखा व पा ॥ पस्मिन्वसति तोपे चं. साऽतिभास्करवर्वसा ॥ १२ ॥

                                    • मसाध्यां तां विनिर्दिशेत् ॥

इन्द्रायुधनि ” “स्रा शुणु सामुद्रिका पि ॥ १३ ॥ पित्तला भवति सक या पुष्पाश्वितसर्वाङ्गी विज्ञेया पञ्चमी तु सा ॥ १४ ॥ 'गोविन्दना भवेत्षष्ठी शृणु तस्यापि लक्षणम् ॥ भवेद्रोवृष • • • • “रस्या नरेश्वर ॥ १६ ॥ कायश्च वृत्तो भवति सविषा तु विनिन्दिता ॥ षडेता: सविषा नेपा निर्विषास्तु निबोध मे ॥ १६ ॥ पिङ्गला प्रथमा ज्ञेया बहु मुञ्चति शोणितम् ॥ हरिद्वर्णा प्रशस्ता च प्रशस्तां तां विनिर्दिशेत् ॥ १७ ॥ शकुवक्त्रा द्वितीया च भूतगन्धमुस्वी भवेत् ॥ कायश् वृत्तो भवति विद्यात्तामपि निर्वेिषाम् ॥ १८ ॥ कोटीकाभा भवेद्न्या स्रिग्धवर्णा च या भवेत् ।। मूषिकाभा चतुर्थी च “पतो वर्णतश्व या ॥ १९ ॥ स्पृष्टा भवति दुर्गन्धा पुण्डरीकमुस्वीं शृणु ॥ पुण्डरीकपलाशाभं मुस्वं पस्माद्विजायते ॥ २० ॥ एषाऽपि निर्विषा राजञ्शृणु शावरिकामपि ।। मनःशिलाभा रुचिरा व्याविद्धा वा प्रश्यते ॥ २१ ॥ कचिन्मृद्वी च भवति कपिशां तां विनिर्दिशेत् ॥ हरिता पत्रवर्णामा प्वकुमष्टादशाङ्गुला ॥ २२ ॥

                                                  • केच त्र न संशयः ॥

न तां मनुष्यः सद्दवे गजानामुत्तमा हि सा ॥ २३ ॥ इत्येता निर्वेिषाश्चैव व्याख्याताश्च जौकसः ॥" जातीस्तासां प्रवक्ष्यामि पथावदनुपूर्वशः ॥ २४ ॥ पाण्डुदेशे तथा सङ्के जाता यवनेषु पाः ॥ एवा विशेषतः श्रेष्ठास्त्ववकाशाश्च सर्वशः ॥ २५ ॥ एता महाशनाः प्रोक्ता विशिष्टाः सर्वकर्मसु । नवपङ्काशया ताः संकीर्थे न चरन्ति तु ॥ २६ ॥