पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ जलैकाध्यायः] हस्त्यायुर्वेदः । सम्यक्संपूजयेद्राजा वैद्य वस्रामभूषणैः ।

  • इत्यब्रवीत्पालकाप्यो राज्ञाङ्गेन प्रणोदितः ॥ १३ ॥

इति श्रीपालकाप्ये इस्त्यायुर्वेदे महाप्रवचने उत्तराभिधानपरिवारचतुर्थे स्थाने जलहस्तिलक्षणं नाम.यूत्रिंशोऽध्यायः ॥ ३३ .॥ अथ वनुत्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । जलौकालाबुशृङ्गाचैर्यदुतं रकमोक्षणम् ॥ १ ॥ तदशेषेण भगवन्सम्यगाख्यातुमर्हसि । ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ २ ॥ जलौकानां विधानं तु यथाशास्रमुपायतः ॥ शोणितस्थापनार्थाय यथोक्तान्यौषधानि च ।। ३ ।। द्वादशैव जलैकानां जातयः परिकीर्तिताः । षडत्र तविषा ज्ञेया निर्वेिषास्तु षडेव हि ॥ ४ ॥ पुष्करेषु प्रजायन्ते मधुराम्लं हि तज्जलम् ॥ अवन्तिविषये चान्या वत्सं(?) भूमीचरन्ति च ॥ ५ ॥ कलिङ्गेष्वपरान्ते च मध्यदेशे तथा परः । कुशमुष्करसोनेषु जायन्ते ऊषरेषु च ॥ ६ ॥ पाञ्चाले यवने चैव सङ्गे पाण्ड्ये तथैव च । एतं दशाः समाख्यातास्तव राजन्यथाक्रमम् ॥ ७ ॥ षडत्र सविषा उक्तास्तासां वक्ष्यामि लक्षणम् ॥ कृष्णाञ्जननिभा या च कृष्णवक्त्रा च या भवेत् ॥ ८ ॥ मस्तकश्चातिविःपीनो (१) विज्ञेया विषमाहिताः ॥ दीर्यायता यथा वली विज्ञेया कर्बुरा नृप ॥ ९ ॥ मण्डूककुक्षिर्भवति स्वल्पेन पिसि(शितेन च ।। " तृतीया बलवा नाम विमुखी पापलक्षणा ॥ १० ॥ भवेत्सुमुखी पाश्च तथा रोमशभस्तका ॥ लामतिः ॥ ११ ॥ मुखं च कृष्णं भवति “

  • 'प्रत्यन्क्रोलिखितं सूक्तिरत्नाकरात्' इति त्रिष्वप्यादर्शपुस्तकेषु संदर्भमध्य

एवेतः प्राक्समुपलभ्यते ॥