पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मायन्तुकग्राहाध्यायः ] : इंस्त्यायुर्वेदः । गोक्षीरहिमसंकाशं वेगतन्नुकमव्ययम् ॥ मपेन मदसंकाशमत्यर्थबलौजसम् ॥ ३१.॥ : महामेघनिकाशानां गजानां विनिपातनम् ।। नदीषु नीलतोयासु पद्मोत्पुलतासु च ॥ ३२ ॥ निगूढासु रम्यासु नृित्यं तिष्ठन्ति तन्तुकाः ।। सलिलस्य तु पो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥ सजीवाः सकृदावर्ता दृश्यन्त पत्र निन्नगाः । विवर्ण वा जलं यत्र शब्दं (?) चापि न लक्ष्यते ॥ ३४ ॥ अत्युष्णं चातिशीतं च तन्तुकं तत्र निर्दिशेत् ॥ यस्माद्गृह्णात्यतो प्राहः सूत्राभः सूत्रतन्तुवत् ॥ ३५ ॥ तन्तुवद्वर्धते यस्मात्तस्मात्तन्नुकमुच्यते ॥ अवध्यत्वादमोघस्तु दारुणः सलिलाशयात् ॥ ३६ ॥ नागराजमदोत्पन्नास्तेन नागा इति स्मृताः ।। न तस्य दृश्यते वक्त्रं न लाङ्गलं न चोदरम् ॥ ३७ ॥ लूतीकाजालवत्सूक्ष्मः सर्वतो वाऽपि लक्ष्यते ॥ तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥ मदोत्पन्नस्य सहसा विनयातिमदस्य च । भोगप्राप्तस्य करिणः प्राणवत्परिवेपते ॥ ३९ ॥ नागस्य तन्तुको हन्ति स्पृशन्नेव बलानृप ॥ अदृष्टकायस्य जले तन्तुकस्य यदृच्छया ॥ ४० ॥ न वध्यो दृश्यते यस्मात्सर्वथा भोगमाचरेत् ॥ नाग्निा न च शत्रेण नौकाभिर्न बलेन च ॥ ४१ ॥ न शक्यः शङ्खशब्दैश्च तस्य मोक्षो विशां पते ॥ गृहीतशत्रान्पुरुषानग्रिहस्तांस्तथाऽपरान् ॥ ४२ ॥ छिद्यते नातिशत्रेण दह्यते दहनेन च ॥ दृष्टा श्रुत्वाऽथ भो राजन्बहुशः परिवर्धते ॥ ४३ ॥ तस्मादेवं न कुर्वीत तन्तुकेनार्दिते गजे ॥ स गजेन्द्रमदोत्पन्नो येन'शाम्यति तच्छ्णु ॥ ४४ ॥ मेषशृङ्गेण चोत्थाप्य कूर्मष्ठ निपात्य च ॥ आदित्यकिरणैः स्पृष्टस्तुषार् इव शाम्यति ॥ ४५ ॥.